पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० वृह्द्तुरूपबयाम् कर्मणि--त्रियते । णिचि--बारयति-ते । सनि– विवरि षति-ते । विवरीषति-ते । डुवूर्षतिते। यडि~~वेत्रीयते । यङ् लुकि-घरिवर्ति–वरीवर्ति । कुत्सु-वारितव्यम्-वरीतव्यम् । वरणी यम् । वर्यम् । वृत्या कन्या । धृतः । वृण्वन् ! धृष्टवती । वृण्वानः । वरितुम्-वरीतुम् । वरणम् । वृत्वा । विवृत्य । पतिंवरा कन्या । नधािरः । प्रावारः । वैरेण्यः । वर्यम् । चर्मा । वरुणः । वैरुणानी । वर्णः। सम्—सतोचने-संवृणुते । वि-विवृणोति । विवृण्वन् । विवृ एघती मैच्युतापि भावम्-इति कालिदासः ॥ [४७८] धूळपने । सकर्म० । अनि । उभय० । अदित् ॥ १. प्र० धूनोति । धूनुतः । धून्वन्ति । म० धूनोषि । । उ० धूनोमि । धूनुवः—धून्वः । धूनुमःधूमः ॥ २. ५० धूनोतु धूनुताम् ॥ म७ धूनु-धूनुतात् ॥ उ० धूनवानि । धूमवाम ॥ ३, प्र० अधूनोत् | म० अधूनोः ॥ उ० अधूनवम्। अधूनुव-अधून्व ।। ४, धूनुयात् ॥ ५० प्र० दुधाय । दुधुवतुः । दुधुवुः । म९ दुध- चिंथ-दुधोथ । दुधुवधुः । दुधुच ।। उ० दुधाच-दुधव । दुधाविव । ६. प्र० घविता-धोता ॥ म० धवितासि । उ० धवितास्मि ॥ ७. धविष्यति-धोष्यति ।। ८. घूयात् । भूयास्ताम् ।। ९, ५० अंधा- वत् । अधाविष्टास् ॥ १०. अधविष्यत् । १. इदं सनि वा । (२१२) इति वेट्। वृतो वे--(४७७ )ति दीर्घपक्षे यिवरीषति । २० अनिष्पक्षे इंको झझ (पृ० २६) इति सन; क्षित्वाक्ष गुण: । अझने-(९ ४,ति दर्घ: । ३ . भ्रूज एण्यः। ४. इन्द्रवरुणभवे. दिना अशङ्गाँ । ५ , स्तुमुद्युञ्जभ्यः (९८४) इति सिच इट् ।