पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः | श्रीलक्ष्मीनारायणभ्यां नमः । अथ वृहद्धातुरूपावलि:

--> [पूर्वपीठिका 1] भूयो धतबः । क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः । धातवो दशगणतया विभज्यन्ते । ते च-(१) म्यादयः शक्विकरणाः। (२) अदादयो लुचिकरणाः । (३) जुहोत्यादयः लूविकरणाः । (४) दिवादयः इयन्विकरणः । (५) स्यादयः शुचिकरणाः । (६) तुदादयः शविकरणाः । (७) रुधादयः क्षम्पिकरणाः । (८) तनय उविक- रणाः । (९) यादयः आविंकरणः । (१०) चुरादयः स्यार्थिकाणि- विकरणः । इति । प्रायः सर्वेभ्यो धातुभ्यो दश लकारा भवन्ति । लट् । लिट् । छुट् । लट् । लेट्। लोट् । लङ् । छिन् । लट् । लङ् । इति वश लकाराः । एषु पञ्चमो लकारश्छन्दोमात्रगोचरः । अतोऽत्र स न प्रद- ईर्यते । विध्याशीभेदेन लिङ् द्विविधः । तथाच लोकेऽपि दश लकाराः । लः ः कर्मणि च भावे चाकर्मकेभ्यः । लकाराः सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च स्युः । अकर्मकेभ्यो भावे कर्तरि च । लडा