पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ४ ० बृहद्धातुरूपाचश्याम्-- जजरिथ । जेरथु-जजरथु । जेर-जजर १ उ० जजर-ऊजर । जेरि- व-जजरिव । जेरिम-जजरिम ॥ ६. जरीते-ज़रिता ॥ ७. जरी- ष्यति -जरिष्यति ॥ ८, जीर्यात् । जीर्यास्ताम् । ९. अंजर ? अज रताम् । अजरन् । पक्षे - अजारीत् । अजारिष्टाम् । अजारिषुः ॥ १०, अजरिण्यत्। अजरीष्यत् । भावे-- जीर्यते । ५.ऑरे-अजरे । ९. अजारि । णिचि- जैरयति-ते । सनि--जिजीर्षतिजिंजरिषतिजिजरीषति । यद्धि- जीर्यते । यत्राकि-“जाजरीति । जाजर्ति । कृत्सु---अरितव्यम् जरीतव्यम् । जरणीयम् । जार्यम् । अजर्यम्=सैङ्गसम् । जीर्णः । जी- र्बन् । जीर्यन्ती । जैरन् । जरतीय जरणम् ; जरित्र-अरीत्वा ! नि जीयें । जैरा 1 जारः । [४०३घृणिप्रसवे । सकर्म० । वेट् । आमने ० ॥ १. सूयते ॥ २. सूयताम् ॥ ३. असूयत ॥ ४, सूयेत । १. तो ऽ।(२५२ इति अविष्टि दीघ ध व को २. नृतभुजुङ (पृ० ११) इत्य । अष्टशोङ् िगुणः । (०५, पक्षे-सप्तमी विधा । ३. अनीज़क्त सुरक्षेऽमन्त। । इतेि भिद्रस्वः॥ ४ इष्ट्र सनि वt । (२९१) इति सनि बेट् । धृतो धा २९२) इति वा दीर्थः । ५ अजर्यं संग- दम् । इति कर्तरि सङ्गते यत् सिपायंते । असम्नते छं ऊरिता = कम्पर: । ६ ऋत इद्धातोः। (१३५२}रदाभ्यां निष्ठात-२१) इति स: । हलि च इति दीर्घः। जग जीर्णारण्य भवति न् य कलत्रेप्युपरत -- इति भवभूति. । ७, श्रीभिर्यतेरन् । भूते । ८. कैफीथीश थेषssझ फलिनच्छद्मना अरब -इति रधु । ९. अत्र प्रणिग्रहण- मतन्त्रम् । तेन प्रसूनस्तत्र इति भवतीति -- माधवः । • '