पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ वृह्द्धतुरूपावस्या [ ३९८] त्रसी=उद्वेगे । अकर्म७। सेट् । परस्मै : । १. त्रस्यति ॥ २. त्रस्यतु ॥ ३. अत्रस्यत् ॥ ४. अस्येत् ॥ । प” - नैसति । त्रसतु । अत्रसत् । त्रसेत् । इत्यादि । ५ . तत्रास । भेसतुः-तत्रसतुः ॥ ६ : त्रसिता है ७, त्रसिष्यति ॥ ८, त्रस्यात् । अस्यास्ताम्॥ ९. अत्राँसी–अत्रसीत् / १०, अनुसिष्यत् । भावे---श्रस्यते । णिचि--सानि ----याडि--यङ्लुकि --- च ‘गदति’ (३७) वत् ? कृत्सु --त्रसितव्यम् । त्रसनीयम् { अस्यम् श्रसृतः । त्रस्यन् । त्रसन् । त्रसितुम् । त्रसनम् । असित्वा । संत्रस्य । ब्रटेनुः । शंसः ॥ [३९९] क्षिप=प्रेरणे । सझर्म ०१ अनि । परस्मै० ॥ १. क्षिप्यति ॥ २. क्षिप्यतु ॥ ३. अक्षिप्यन् । ४. क्षिष्येत् ॥ ५. चिक्षेप । चिक्षितुः । म ० चिक्षेषिथ। चिक्षिपथुः । चिक्षिप = उ ० चिक्षेप । चिक्षिपिव । चिक्षिपिम ।। ६. क्षेसा ।। ७. क्षेप्स्यति ॥ ८. क्षिप्यात् । क्षिप्यास्ताम् ॥ ९. अकैप्सीत् । अत्रै- वम् ॥ १०, अनेष्यत् । आक्षिपति=निराकरोति । कर्मणि क्षिप्यते । णिचि-~पषयति-ते ! सनि---चिक्षिप्सति । यडिः चेक्षिष्यते । यङ्लुकि चेक्षिपीति-चेक्षेप्ति । कुसु—क्षप्तव्यम् । र धा गृशे (१४१,तिं ३अन्चा | इनऽभावपक्षे शप् ॥ २. चY अभ्रमुञ्जसम् । (२४२) इति वा एस्त्रभ्यासलोपौ । ३. कपेरासिपुनींद इति भ:ि । ४. अस्तैरुदयनकुरङ्गबलोलदृष्ट: । इति भवभूतिः । ५ अत्रत्रु- भिर्युतधुरं तुरङ्गः। इति श्रुः । ६ कौमारबर्दैित्रमासाग्ररन्ध्रामिति -- मलती- मधवे । ७, कुडि श्री विश्व ।