पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भयादयः ।। १ ।। १०९ १. मेदेते ॥ २. मेदताम् ॥ ३. अमेदत ॥ ४. मेदेत ॥ ५. मिमिदे ॥ ६. मेदित ॥ ७. मेदिष्यते ॥ ८. मेदिषीष्ट । ९. अमेदिष्ट–अमिदेव् ॥ १०. अमेदिष्यत । कर्मणि-~मिद्यते । णिचि मेदयति-ते । सनि - मिमिदिषते -मिमेदिधते । याडि---मेभिद्यते । यङ्लुकिमेमिदीति-मेमेति । कृत्सु– मेदितव्यम् । मेदनीयम् । मेद्यम् । मिदितैः –मेदित.-भिन्नभं । मेदन् । मेदितुम् । मेदित्वा- मिदैिव । [२१३] जिस विदध्नेहनमोचनयोः। सकर्म० । से आरमने०७ ॥ स्वेदते ॥ सिष्विदे । इत्यादि ‘मेदति’ (२१२) वत् ॥ ९. अस्विंदत् -अस्बेदिष्ट । कर्मणि-स्विद्यते । णिचि -- स्वेदयति । ९. असिष्विदत् । सनि - सिस्विदिषते-सिम्वेदिषते । याङ---सेष्विश्रुते । य इटाकि -- सेति-कृत्सु –‘मेद ति’ (२१२) वत् । [२१४] रुचकुंदी=ौ । अभिनीतौ च । अकर्म७ । सेट् । आरभने० ॥ रोचते ॥ ५. रुरुचे ॥ ६. रोचिता ॥ ७. रोचिष्यते ॥ ८ . रोचिषीष्ट ॥ ९. अरोचिष्ट-अर्चेत् । १०अरे चिप्यत । कर्मणि- १. मिदेर्गुणः। मिंदेरिको गुणः स्यादिसंज्ञकशक्षारादौ । २. घृतादि- स्टुडि पूर्ववपरस्मैपदमञ्च थ । ३• उद्घधाद्बादिकर्मणोरन्यतरस्यम् । उदुपधापरा भr भदिकर्मणोः सेट. निष्ठा वा किन्न स्यात। कित्थपक्षे गुणभावः । “अकित्बपने गुण:। ४. अंतः क्तः । इति वर्तमाने क्तः : । रदाभ्या - (२१) मिति देकार्तकरथेनैव रूपम्। ५. क्रुद्धो लुङि (२११) इति वा परस्मैपदम् भट्ट अ ।