पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूदथः ॥ १ ॥ १३ . {१४०] चणु-अदने । सकर्म० सेट् । परस्मै० ॥ १. चमति ॥ २ चमतु ॥ ३. अचभत् ॥ ४, चमेत् । ५. चचाम । चेमतुः ॥ ६. चमितासि ॥ ७. चमिष्यति । ८. चम्यात् ॥ ९, अचमीत् । १९. अवमिष्यत् । आचार्मेति ॥ २. आचामतु ॥ ३. आचामत् ! ! ४. आचा मेत् ॥ ५. आचचाम । आचेमतुः ।। ६. आचैमिता ॥ ७, आच- मिष्यति ।। ८, आचम्यात् ॥ ९, आचमीत् ॥ १०: आचमिष्यत् । कर्मणि--चम्यते । आचम्यते । ५ . चेमे-आचेमे । ९. अचौमि आचामि । णिचि--वामरैति--आचामयति । सनि--चिचमिषति । यङि चञ्चम्यते । यङ्ङकि -चञ्चमीति-चञ्चन्ति । कुसु-चर्म तव्यम् । चमनीयम्-आचमनीयम् | चाम्यम् -आचाम्यम् । चान्तः आचान्तः । चमन्-आचामन् । चमिवा-चान्स्वा । आचम्य । चमितुम् । [१४१] अपादविक्षेपे । सऊर्भ० । सेट् । परस्मै । १. क्रभीति ॥ २, क्रामतु ॥ ३, अक्रामत् ।। ४. क्रामेत् ॥ ५. भ• चक्राम । चीमतुः । चक्रमुः म७ चक्रमिथ | उ २ चक्राम-चक्रभ || ६. ऋमिता ॥ ७, क्रमिष्यति ॥ ८. ठम्यात् ॥ ९, अक्रमीत् । १०, अक्रमिष्यत् । १. ध्रियुक्मुच्चम शिंशति । एषामचो दर्ध: स्यात् शिति । आडि चम इति वक्तव्यम् । २ विभवान्न दीर्घः। ३ नोदत्तोपदंशस्थे (१३३) स्यत्र अन वसे राति पर्युदासान वृद्विान वेधे: । ४. न कस्यमिचमाम् । इति मित्त्वनिषेध:। ५. क्रमः परस्मैपदेषु। क्रमेर्दीर्घः स्यपरस्मैपदपरे शिति । ६. शिाद्रिश्नपरस्मैपदेष१eान्न दीर्घः। ७, सप्तम झुइ । स्नुक्रमोरनामनेपद निमते । अत्रवे । ह्यन्तक्षणश्वजणियेदिताम् । द्दभयातस्य क्षणदेर्यन्तस्य श्वयतेरीदतश्च वृद्धिर्न यदिडादौ सिचि । इति न वृद्धः ।