पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६५ फ्रीमनः विज्ञानमयाधारे हृदये स्थितिः अर्थवशित्वादयसद्रण }; ..- कमाद्यधिकरणम् अभय हार्दविद्यायाः निर्गुण चंद्यस्य परोलस्य निवासः । अपच्छेदन्येन निर्गुणवधयेन सगुणवाक्यवधनस्यायोगः 3 गुणनिषेधवचसां सवरजस्तमोगुणविषयवम्। ब्रह्मणि गुणसमन्यविषयकवाक्यानि ३६७ ३६८ ३६९ ३७० ३७२ ३७३ ३७४ अनीन्धनाद्यधिकरणम् सर्वापक्षयंकरणम् विहितत्वाधिकरणम् विधुराधिकरणम् * .... ३७६ एषणाध्युत्थानम् , मेनेितीति प्रहणम् विदुषः पुण्यपापकर्मचिन्ताया अप्रसक्तिः शमदमाद्यधिकरणम् ३८१ अलग ऐश्वर्थमोक्षभयप्रदत्वम् जनकं प्रयशEनम् । ३८३ ६.-५, द्वितीयमैत्रेयीब्राह्मथम् ३८४-३८९ ६-६. पुनः वंशमालयम् ७-१, त्रिदिषवाक्यम् ३७५ ३७८ १७९ ३८२ प्रणयप्रशंसा - तदुपासनाय पूर्णमद इति मन्त्रार्थविचारः मदानदयाशिक्षणम् दयविश्यकमुपासनम् भयशब्दनिरुक्तिः अर्नामकादित्यपुरुषविघ। ३९१ ३९२ ३९४ .. . ३९६-३९७ । ३९८ ४० 1X