पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ / इन्द्रियाणां प्रणशब्दभाFित्वम् इन्द्रियदेतानां सर्वेदिककार्यकणसामर्थाभावः प्राणदेसाया। अनस्तमितत्वम् माणनपाननविधानम् १११ ११२ ३- ६. आत्मनो नामरूपकर्मत्रयामस्त्रम् ११३ ४-१, बालकिविद्य। बालकिन । अजातशत्रवे आदित्यपुरुषदि-ज्ञातब्रह्मनिरूपणम् अजातशत्रुणा सवैय तस्य अब्रह्मस्वधनञ्च ११६ -१२३ बालेकिन! तत्वज्ञानयजतशत्रुपसदनम् १२५ क्षत्रियेण अरूणयानुषमीयोपदेशः १२५ सुप्रपुरुषप्रबोधनम् संबोधनविशेषणमर्थविशेषविस्तरः। १२६ भार्याशयाविष्करणम् १२९ सँसपुरुषस्थानभूतपमस्मोपदेशारम्भः कर्नाधिकरणम् तदमावाधिकरणम् १३५ प्रबोधकाले परमात्मनः सर्वप्रादुर्भावः १३९ परमात्मनः ‘सत्यस्य सस्य ९ मिति रहस्यनाम १२५ ४-२, शिशुब्राह्मणम् मुख्यप्राणस्य शिशुवेन रूपणेन दामथुणदिविवरणम् अम्बिलचमसविशेषमतिबोधनम् १४; ४-३. मूर्तामूर्तत्राह्मणम् अधिदैवतमश्यामच मूर्तामूर्तसारनिरूषणम् अक्ष्यादित्यगतपुरुषरूपनिदर्शनानि १४