पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.७..५.} इदायकोपनिषत् ३९ अमे अक्षरे सत्यम् ; मङ्थनोऽनृतम्। तदेतदनृतं सत्यभ्यषेत्र भवति नै विद्ममनृतं हिनस्ति ॥ २ ॥ इति सप्तमाध्याये चतुर्थं ब्राह्मणम् । ७-५. तद्यत् सत्यमसौ स आदित्यो य एष एतस्मिन् मण्डले पुरुओं धार्य दक्षिणेऽक्षन् पुरुषः । तावेतावन्योन्यस्मिन् प्रतिष्ठितं रविमभिः 1. तथनःसःयमसं. २. म. `शार्थः । प्रथमोचमे अक्षरे सत्यं मध्यतोऽनृतम् । प्रथमोचमे अक्षरे अर्थकारौ सत्यम् । मृत्युपाभावात् । मध्यतः तकारस्वनृनम् । अनृतं हि

  • मूस्वनृतयोः क्षरसमान्यत् । तदेतदनृतं सत्यभृयमेव भवति ।

सदनृतं मृत्युरुपं उभयतः सस्येन सकारकारलक्षणेन परिगृहीतं संदष्टं सत्य मेव सत्यबाहुल्पमेव भवति । नैनं विद्वांसमनृतं हिनस्ति। एवं सयबाडुळखें थ, मृत्योर्जुनस्याचिकश्चिकरवश्च यो विद्वान्, तदेवं विद्वांसम् अनृतं येथे कदाचिदपि न हिनस्तीत्यर्थः । २ । एवं सत्यःवेन ‘हृदयोपासनमुवख, अध्यादित्यन्तर्वलन ब्रह्मणो निर्वि अस्यमयवेन चोपासनं दर्शयति तद्यत्सत्यमको यहूतिश्रीसवेन णेऽथान् पुरुषः । तद्य प्रसिद्धे सत्यम् , असौ स आदित्यः । स क ह य एष एतसिन् मण्डले पुरुष इति । य एषोऽन्तरादित्ये हिरमयः दृश्यते ', 'य एपेन्तर्राक्षिण पुरु दृश्यते ' इति श्रुतिप्रसिद्ध इत्यर्थः। | अप्रीत्यर्थः । तावेता धन्योन्यस्मिन् – प्राणैरयममुष्मिन्। अधिदैवत मधवलतावादियचक्षुधपुरुवं अन्योन्यस्मिन् प्रतिष्ठितौ परस्परोपकारको । रदिमद्वारा अदित्यर्थः चक्षुषपुरुषस्योपकारकः ; आदित्यरश्मिसंबन्ध 1. सध्यतः मम क्षरस्सरः $, . ग. १, सत्ये, ख ७-४, सत्यम , मध्यतोऽनृतमंद प्रथमोनमक्षरार्षयोः जीवेश्वरयोः निर्विवरत्व रवस्य नितः सदिश ततश्च धनिनि तोरण = --- Nallur Bhanumathi (सम्भाषणम्) ०८:२३, २१ जुलाई २०१७ (UTC)