पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यानैव, प्रजापतेः सभां वेश्म प्रथथे ’ (छ) इत्येवमादिषु । संप्रयुपस्थितकतिपयस्क निर्देशमात्रमत्र विस्तरभीरुण कृसम् । कर्षनवयुपनिषत्रकाशे च विशदं विज्ञायते । एवम्भूतपतांवहितपुरुषार्थता इ उपनिषद इत्थं भाष्यपरिष्कर परिष्कृत) मुद्रितः । अत्र स्थितानि भगवन्नामानि गुणविख्यातानि गणयित्वा समः नन्तरे सरे प्रकाशयितध्यानि, यत्रान्यासामपि कासाञ्चिदुपनिषदां पुरुषसूकरस्य च प्राच्यैशचाँडैः शरीरकादिषु संवादर्थे समाहृयोद्धतानां भाष्ये मुद्रणपथमानेष्यते । एषाश्च श्रीरङ्गरामानुजमुनिवराणां श्रीवरद विषुवाचाथं इति प्राचीनाश्रमे नामधेयमित्यभ्यूहितुमवकाशं ददति एतद्विरचितायाः भावप्रकाशिकायाः तलकेश इति किञ्चित् संप्रयुपक्षिपामि, यत् ५२ता विद्युइप निर्णेयं भविष्यति । यथा छान्दोग्यस्य, यथा च बृहदारण्यकस्य, तथैव यथावत् परिशिष्टोप निषत्सस्यापि परिष्क्रय मुद्रणम् , परमेण आदरेण पारमार्थिकस परमपुरुषश्रीनिवास प्रतिपादकस्य सिद्धान्तस्य प्रपञ्चक्षेमाय परितः प्रचरे बढश्रद्धया विशिष्टाद्वैत भाष्यप्रकाशकसमित्या समुचितमभ्यर्थित अपेक्षां व्याजीकृत्यार्नार्गलमधिकेनोसाहेन स्वयमेव प्रवृत्ता श्रीवेङ्कटेशदेवथानसमितिः समादिषुवदन्ति । तदनयोः । दूयोरषि समियोर्विषये कर्तव्यं कृतज्ञतानुसंधानं तत्रैव यथा करिष्यन् इदमेवात्र निविभन्नसामि, यत् । पवित्रायवेदान्ततद्भाष्यम् परिष्ककारहृद्यर्थेसंदर्भभव्याम् । समेष्यद्भिरेवं सरैः संघटय्य स्वयं धर्तुमिच्छस्त्रयं श्रीनिवासः ॥ १०-१२-५३. श्रीपदापुरी । } इति, उत्वम्, ति. वीरराघशाचार्यः ( उभयवेदान्तप्रथमाअसंपदः) --