पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकचैवानुद्रष्टव्यमेतदश्रमेयं ध्रुवम् । ( 'दाविशेषश्चेष्टयादिति चेन्न – तर्हि, " नाभाव उपलब्धे " रित्यधित्र अस्य दुर्निरसात् । किश्व चैत्यवन्दनवाक्यार्थस्येव, "उयोतिष्टोमेन यजेत स्वर्गकामः 'इ र क्यार्थस्यापि, नेह नाने ' ति स्वपन निषेधे यौद्धशास्त्रस्येव वेदाना ये तन्मते दुर्वारम् । 'न च उभयोरसदर्थस्याविशेषेऽपि, ‘ज्योतिष्टोमेने र्थस्य बौद्ध भिक्षमांचूनिमयवश्यानभिषिक्श्यावहारिकसस्ययाभ्युः चैत्यक्दनवाक्ये तस्याप्यभावाद्वेषयमिति आच्ग्रम् -- व्यावहारिकवस्य अ लवे सति । यौक्तिकनव णासइवरूथया तादृशवस्य यथावस्थि संभवेन तद्विशिष्टार्थप्रतिपादकवेदनामप्रमण्थभ्य अकामेनष्यनकरणीयल अपि च, 'नेह नानकर्त' ति प्रपञ्चमसनिषेधपक्षे व्यवहारसिद्धया निषेध्यस्वेन नश्रुबिधन्याघझरेकमनभासिकमहानिंधपर्लमेघम्याः यम् । अनथ परं प्रथश्च पारमार्थिकमनाधा अनीकरे सतात्रयशभ्यस्य यमेवातीत परयां बौद्धवैषम्ये दुर्थचः । स च, नेह घटेऽती न पाशमार्थिकसतैव निषिध्यतामिति वाच्यम् , ‘नेह घटेऽती ति वाक्षरं सिद्धसत्वयैव निषेद्धे युक्ततया सत्वान्तरनिषेधस्यासंभवात् । इतरथा ही' त्यस्याः श्रुतेरप्रसक्तमतिषेधतापातात् । उक्ताभियुक्तैः वेदोऽनृतं बुद्धकृदागमोऽनृतः प्रामाण्यमेतम्य च तम्य बानृतम्।। गोदाऽनृतो बुद्धिफले तथाऽनृते यूयश्व बौद्धाश्च समानसंसदः। । इत्यलं प्रसक्तमुप्रसक्तय। प्रकृतमनुसरामः ॥ १९ ॥ एकचैवानु द्रष्टव्यमेवदश्रमेयं ध्रुवम् । अप्रमेयम् अपरिच्छेखें

  • एतत् सर्वभूतात्मभूतं जन एकध्रुव एकधेनैव अनु अवणादेः ५

अमित्यर्थः । व्यास यैस्तु, " एकधैवानुद्रष्टव्यम् । केषाञ्चित् स्व यपरतन्वधं । न भन्नध्यम : अपि त परमात्मनः५तन्त्रतया एकत

। ।