पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संभवति । किञ्च कुतश्चित् प्रमाण शून्यमुपलभ्य शून्यत्वं सिषाधयिषता स्य समभ्युपेत्यम् ; तस्यासत्वे तु सर्वे सत्यं स्यादिति सर्वथा सर्वर शुपतमिति हि स्थितम् । नन्वत्र निरन्तं तुच्छत्त्रमेत्र; न मिथ्यास्वमिति चेन्न । प्रथमिथ्याल स्य तसाधकममणम्य च सन्त्वमियत्वविकल्पेषु सर्वथा प्रपञ्चमिथ्यात्वसि प्रमेयदौःश्यरूपसर्वथानुपपत्तिभ्यायसाभ्यात्। लिहूपितश्चैतासाँडैजिज्ञास। । प्रपञ्चमिथ्यात्वानुमाननिरसभाष्यव्याख्यानावसरे । तुच्छब्यावृत्तमिथ्या फ्त्वाच । तथाहि - न ताक भवदभिमनं मिथ्यात्वं प्रतीतत्वे सति । शशध्देरपि प्रतीत्यादेरविशेष । ‘शब्दज्ञाननुपाती वतुः प:’ इति हि योगसूवम् । यदि शशभृन्नादिर्न प्रतीयते , तर्हि त्वयैः । वक्तव्यम् -- अप्रतीतम् , ' स्यातेर्नासन् ' इति व्यतिरेकदृष्टान्तभूमि कथं निर्दिष्टमिनि । अथ यदि प्रत्यक्षप्रतीनौं विवक्षितम् , तीनुमानादि मंश्चावप्रसन्नः । यदि तु प्रमाणप्रतीतत्वं विवक्षितम् , तर्हि बध्यवयाघ एव न प्रनिपनोपार्थ बाध्यन मिथ्यास्वम् : शृङ्गादिनिपत्युषश्रे शश आवहत् । न च वममनधकरणाभावप्रनियोगिवं मिथ्याम् ; घटक देशकालयोः तदभात्रम्य याघानlत् । यज्ञ घटाद्यधिकरणे स्वपसमाश्रयो । १ तत्र तदभवसिद्धिरिति , तदभ्याशमात्रम् । तदानीं सरस्वपि ज्ञानप्रसारणमिन्द्रियाणामुपसंहरेण ज्ञानस्य विषयसंबन्धाभावादेव तद |ा ततनदमावासिद्धः । अत एव सदसदनेित्रीचनीयत्वं मिथ्यास्वमित्यपि । असत्स्वेनैव निर्वचनीयम्य मिथ्यार्थस्य सदसदनिवचनीयत्वायोगात् । त्रपभेदनऽपि सुरनिम्त । पारमार्थिकसत्यसत्स्वाभ्यामेव सर्वव्यवह व्यावहारिकप्रतिभार्मिकसतयोः कल्पनागौरवहतत्वात् । अप्रामाणिकवच ४ यतrfधEuवमeकालत शयवदवैलक्षण्यं मघवदस्येति