पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ औरङ्गरामानुजसुनिविरचितभाष्ययुक्तं [अ.६.५. स विश्वकै स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एत्र॥१३॥ इहैव सन्तोऽथ वित्रस्तद् वयं न चेदवेदि र्महती विनष्टिः।। य एतद्विदुरदृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४ ॥ . अवेदीः. आ. स बिमकु स एव लोककन् । ईश्वरस्व जगद्वन्द्व इति यावत् । तत्र हेतुमाह - स हि सर्वस्य कर्ता तस्य लोकः स उ लोके एव । लोकः आश्रयभूतः उ (हिंदी) सर्वश्रुतिप्रसिद्धः सर्वस्य त थ ईश्वर, जैसापि स तु पूर्वोकबास वित् तु] लोके एव आधार एव । ‘ज्ञानी वामैव मे मतमिति भवत्रैव गीतवत् भगवतो ज्ञानिनं विन आत्मसत्तया अभावादिति भावः । ऽशब्दः प्रसिद्धे ॥ १३ ॥ संव - अवेहिर्महती विनष्टि । हैव सन्तः अस्मिन्नेव जन्मनि वर्तमाना बयं तत् ब्रम विषाः जानीमः । न चेज्जानीमःतहैिं अवेदिः । वेदनं वेदिः । 'सर्वधातुभ्यः इन् ’ इति इप्रययः। नः(स) स्वरार्थः । अपेदिः अज्ञानं भवति । तदिवच्च महती विनष्टि म्हहानिरित्यर्थः । तेन शनस्यासिनेव जन्मनि अत्रस्य मइलाभरूपबमार्थिकम् । इदं ज्ञानज्ञानयोरेिख महलभहानि । दर्शयति य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेधापियन्ति । एतत् परं ब्रम् । अमृताः मुखाः। इतरे एतद्वेदनहीनाः । खं संसारम् । शिष्टः सgार्षः। ( स्पष्टः शिशुर्थः३) ॥ १४ ॥ जोगस्योपास्यः प्राप्यश्न भवति प्रज्ञ आमा, अस्मिन् , अनर्थसंकटे देहे हथगुइ गते देहेन्द्रियः मनः-प्रणबीरपतया संदिगुमाने हुनीह जीवात्मनि प्रविष्टस्सन् स शाह आमैष विश्वकृत् मुमुक्षु संबन्षिप्तर्षयोगक्षेमकृत् । स हि प्राज्ञ आत्मा व्यष्टिसम9िपस्य जगर वनरूपस्य च सर्वस्य बर्ता। तङभभूतमिदं जगत् । तस्यैव विद्वेिषेण जगदृपेण जननात् अगदषि स ख। एवम्भूतोऽामन्तर्यामी उपास्ये स्थित्वा योगक्षेमं वहाँ, छंदियोगं दद, दुरति चेत. बनवचैव जीवे निविथेत्, तर्हि अनपायात् कालान्तरे ते वेदिष्यामः। सम्प्रति प्रश्न अपघं शुमति मन्यमानं प्रया इ इहैवेन । दुर्भ मानुषं जन्म अभय एतदनमुपेक्षते बेद , त मिीट - कल - ४स्र - इक्षगुल्म श्रयेषु भादिषु जन्मसु का बढ़ने भवति भ। ।