पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३१ - श्रीरारामनुजमुनिविरचितभष्षयुका (थ६.. पतति , यदेष जाबाद् भयं पश्यति तदवयित्रधा मन्यते । अथ यत्र देव व राजेष, 'अश्वमेवें सर्वोऽस्मीति मन्यते, सोऽस्य परमो लोकः ॥ २० ॥ सदाविधया मन्यते । यत् जामदशायां भयसाधनं पश्यति, तैत् सर्वमत्र आसु नाडीषु अविद्यया कर्मवशान् मन्पते प्रत्येति । हिन(तयनामकस्वभचह नाडीसितस्य कर्मक्षसत्वात् भीषणस्यापदर्थमतिभानं संभधतीति भावः । अथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः । ‘स यथा कुमारो व महजो वा महंत्रालणो व अतिनमान दस गस्च शयीतैवमेवैष एतच्छेते ’ इति बाबिकबालणोक्तरीत्य। यत्र थाने चितस्य देववत् राजवचऽऽनन्दानुभवः, किञ्च यत्र स्थितः, अहमेव सर्वोऽसीति मन्यते – स्वयतिरिक्तानुकूलमतितु नोपलभते – - सोऽस्य जीवस्य परमो लोक ; मुरूपाश्रयः परमात्मेति यावत् । अत्रततं सुषुप्तिस्थाने स्थितस्य न स्यात्। वृषलभ इति भावः ॥ २० ॥ अव यत्र द्देष इवेति । ननु धुक्षौ दैतन्यप्रसराभवत् ? अहमेवेदं सोऽस्मनि अम्भते 'इति इधमिति मिश्रुश्य तय उपस्थ, ‘स्वातिरिकं किमपि न मन्यते’ इत्यार्षे इस स्वीयतिरिकेति । तथाच सुषुप्तौ जीवः बेघो झ जा या भूद, अहमेवें सर्वोऽस्सई मन्पत । तथा मन्यमनस् देशस्येव राक्ष इवानन्दाविर्भाव भययुकं भवति । शरे इ इदमपि कामनुभाषी व्याख्यातम् । पूर्वबाश्रये दुःखानुभव उव, ह सुलानुभव इति भेदः तानुसारे सस्त्र परमो लोक इत्यस्य अयं साम्रो नेः अनुभवः परमः अयुक: इत्रों युः । एष ' में कूदन खप्नं पश्यजी’ति प्रागुकात् तमे वने संगतिमवान्तरनेदं भधानप्रदर्शनपूर्व प्रपन्य, ततः तद् धस्येत्यादिना पूर्वकृतप्ततपोधन्याध इति उपरितमप्रन्टमदिवसेमा। अब तु भाष्ये अथ बनेति की षष्ठमदरस्यम्, उपt परमो लोकड {ादिकास्पषचुर्, वाक्यजातशत्रुडंबरपतर, 'स ग्रंथ मग ब हाम्रो र मgणे निोमनन्दन गत सयीत 'इति स्पषधि पनि पितया भानम् । पवे च (१२) ' एषोऽरु परत ओ' इति परस्परम् ।।