पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ.६.२.] इदारण्यकोपनियत् ३०१ तस्य प्राची दिक् प्राञ्चः प्राणाः, दक्षिणा दिग् दक्षिणे 'प्राणाः , प्रतीची दिक् प्रत्यञ्चः प्राणः, उदीची दिदुः प्राणः, सर्वा दिशः सर्वे प्राणाः। स एष नेति ने' त्यस्म । अगृशे न हि गृह्यते, अशीर्यो। न हि शीर्यते, असङ्गो न हि सज्यते, असिती न व्यथते न रिष्यति । अभयं वै जनक ! प्राप्नोऽसीति होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहोऽभयं वागच्छताद्यज्ञवल्क्य, यो न भगवन् अभयं वेदयसे । 1. दीणः म. १. नेतेनेतीयामा. क. अथ पुनरपि दक्षिणाक्षिस्थस्य मतस्य पुरुघोरमस्य प्रकारान्तरेणापि शरीर गतजीववैक्ष्ण्यमेव द्रढयनि तस्य प्राची दिक्षु प्राञ्चः प्राणाः -सर्वे प्राणाः । तस्य शरीरथजीवस्य प्रायः पूर्वाभिमुखाः प्राणा एव प्राचीदिकु माचीदिगतविषय साधनानीत्यर्थः । एवमग्रेऽपि । तसश्च जीवाः) सर्वोषु दिक्षु प्राणेन्द्रियप्रचुराः (४) प्राणेन्द्रियोपकरणक(क) इति यावत् । एवं जीवस्वरूपमुचवा इन्क्षस्य पुरुषस्य तद्वैलक्षण्य माह स एष नेति – न रिष्यति । स एषः दक्षिणाभिस्थपुरुषः इन्द्रिया प्रद्यवत् विशरणन्यत्वात् निलैंपवात् शोकमृत्युरहितवचं, ‘नेतिनेती ‘ति भृतिषु प्रकृतैौतधवप:तषेधपूर्वकमितरविलक्षणत्वेन निर्दिष्ट आमेत्यर्थः । अभयं वै जनक प्राज्ञोऽसीति होवाच यज्ञधन्वयः । एतादृशमिमं पुरुषश्च 'पस्व ; अभयं परमस्मानं प्राप्त एवासि ! वैशब्द एवर्थे । असमाय' एवासि ; उपास नपकरणसंपतिभवत् । यद्वा ’, ‘प्रसऽसी' ति, ‘आशंसायां भूतवचे ‘ति कर्त रक्तप्रत्ययः । इति यज्ञवल्क्यो जनकमुवाचेश्यर्थः । स होवाच जनको वैदेहः । किमिति । अभयं त्वागच्छताद्यज्ञवल्क्य ! हे याज्ञदय ! त्वदुक्ममयं तु क्षगच्छतात् । अक्षिषि तत् । ब्रसमसिमें भूयादित्यर्थः । [किंतु भगन् ! वं नः अस्माकम् अभयं वेदयसे अभयं परमारमनं लभयसे , ईस्य 1. उपास्य. इ. 2, प्राप्तवानसि, ख, ग, 3. यहूनि ने अवि कोशे । अभयं वै जनॐ आमोऽसीति । अनेन फडन्ताररिचे अभयणादीिर्घबलुके भवति । स्वस्य गयन्तरविरलिए, अभये अशाश्च ह्यति घनः अभयं त्विति । अभय व। खां गीतादिति गतवल्क्यं प्रति आशसनमथर्ववर्णनं ते युद्ध में अभिषे बदन्तै प्रति अशीःप्रयोगयोगादि, तु इति पदकंदः कृतः । सुशः प्रलमधणे ततषुचि इर्चित वेधथुज्यादिवान्तरभ्य न्तरार्थः