पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ श्रीरङ्गरामनुजमुनिविरचितभाष्ययुक्ता (अ..अ.२. याजधक्येति होवाचयत्रायं पुरुषो म्रियते, उदमात् प्राणाः मन्याहो (३) नेति । नेति होवाच याज्ञवल्क्यः, अत्रैव समवनीयन्ते। स उच्छूयायामायस्याध्मातो मृतशेते ॥ ११ ॥ शब्दस झालस्त्रियशत्वं द्रष्टश्च । 'अग्निर्वै स्वः' इति प्रसिद्धश्च। एतदेव भिप्रेत्य व्यासाँयैः " आर्तभागप्रश्नस्य विद्वद्विषयावs " ति अथेनास्य प्रकरण परमलविषयत्वमपि ['अन्वबोकया] सूचितम् ॥ १० ॥ पुनः स एव पृच्छति याज्ञवल्क्येति होवाच यत्रायं पुरुओ - नेति। यत्र यदा अयं पुरुषः जीवो म्रियते, तदा किमस म्रियमाणाज्जीवान प्रणा उत्क्रामन्ति जवं विहथ यथायथं गच्छन्ति; आहे उत न यथायथे मच्छन्ति, फितु तत्संयुक्त एव सन्तः तेन सहैवोक्रामतीति भक्षार्थः । नै यथायथं गच्छ न्तीत्युतमाह नेति होवाच याज्ञवयः । तर्हि किं भवतीयलह अत्रैव समवनीयन्ते स उच्छूयत्याध्मायत्याध्मातो मृतशेते । अत्रैव अलि नॉरमन्येव समवनीयन्ते संयु/यो)श्यन्ते । समिरस्येकीकरे । एकीभूसया संधुक भवन्त्यर्थः। न तं विहायोकामन्ति, किन्तु सहैवोत्तमतयर्थः । स उछ यति, सः पुरुओो मृतः उकान्तमणस्सन् श्वयथं प्राप्नोतीत्यर्थः । आध्मायति अघायुमा पूर्यते । आध्मात; एवं बाधायुना पूरितस्सन् शेते इत्यर्थः । यथा युच्छूनत्वाभावादिबेहधर्मः । न त्वस्मादिति निर्दिष्टम्रियमाणजीवधर्मः- तथापि देशमनोरमेदोपचारेण [स' इति परामृश्य] तथा निदेशो द्रष्टव्यः । न च स उच्छ्यत्यागपत्याध्मातो मृतशेत इति उच्छूनांवादिविस्पष्टदेहधर्मश्रवणेन 1. वमधिकं क, कोहे । मृणुप्रसादे प्रियमाणस्योषस्थिया। तद्विषयकः तृतीयः प्रश्न आर्तभागस्य यत्रयस्मिय दिना । अयं पुरुष इति जीवप्रहृण्मेघ घृतम्, न शरीरस्य । ‘य एवं वेदे' नं प्रागयुपक्षितेः । यत्रायं पुरो म्रियते ’इति द्वितीयये जीवलैष प्राणवध । तत्र हि न जहातीयश्न ऐनमिति जीवोते। नामपदवांच्या हैि कीर्ति: । अलीरस्य द्वि तरह श्चित्रजीवस्य । अतः अस्मात् प्राणः, अत्र अजादियपि बीवाईयर्थम । एवं अत्रे → तलमाथि । एवं सस्यमुपमे अर्थेथितिः। चरमभूतं स उच्यतीति भदं तु शरीर परं गीयते । यथा परमते वाक्यान्तरे इति वक्ष्यति, ‘गामो निश्चम ’ इति वाक्यप्रदर्षन।। अतएव श्रुतिरपि अथपित कं पद्मप्रयुज्य स इति अर्थान्तरमिश्च तपथे प्रयुद्धे वर्ष