पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरामनुबशनिषिऐलिसभाष्ययुकख (अ,४.न.५. इदं वै तन्मधु दयाथर्वणऽश्विभ्यामुवाच। उपदेशे स इन्द्रो मे शिश्चेत्यतीति भीतोऽसि । तन्नयं युवाभ्यां निवार्यते चेत्, युधयोर्मधुबाझणमुपदेक्ष्यमी 'ति । ततः ताभ्यामश्विभ्यां स दध्याथर्वण इत्थं प्रयुक्तः -‘इन्द्रात् ते भयं व्यपैतु । आवां त्वां रक्षिष्यवः । तत्रेधमुपायं । करिष्यावः। उपदेशापूर्वकाले आवामेव त्वदीयं शिरश्छिवाऽन्यत्र दापयित्वा अन्यदीयेन शिरस च योजयिष्यावः । तेन शिरसा आवाभ्यामुपदिश । उपः देशकुपितेनेन्द्रेण तच्छिरसि छिने त्वदीयमेव शिरो यथापूर्वं प्रतिसन्धस्याघहे" इति । एवं तौ तेन समयं कृम तथैव तेनोपायेन विद्यां प्रसबी ; तत इन्द्रेण तच्छिरसि छिन्ने तस्य पूर्वशिरो यथापूर्वं प्रतिसंहिती चेति । इमामास्यायिक मभिप्रेत्याह इदं वै मधु दपञ्छथर्वणोऽधिश्थार्जुनाच। वैशन्तो यथा क्राख्यायिकवृत्तान्तसारणे । दघि अक्षतीति दर्जङ् । ऋत्विगियदिना छिन् । 'हल्यादिलोपे संयोगातलोषे ‘किन्प्रत्ययस्य कुः' इति कुचम् । आथर्वणः अथर्वणः पुत्रः । स दध्यङ्ङाथर्वण: अश्विभ्यां तदेतत् मधुत्राणमुवाचेयर्थः ।। 1. अयं ग. पBः । अन्यत्र, 'इलन्तादसंयोगान्तलोपे ' इति पाठः । अत्र ऋत्रि गियादिना खोपपदादधो: ऊिनि, ‘वेरपृकस्ये' ति तछिपे, हल्द्वाभ्य इस्पार्दन स्त्रेष सुखोपे, 'संयोगान्तस्य लोपः ’ इति ते च लोपे किंस्ययस्ये' ति कियन्तपदान्तस्य गो वे व्यङ्क इति स्मनिषतः। इन्नो हाय अन्यस्मै नोपवेष्टव्यमित्यादि अवोचदित्येतावेष । अपि समान्तरवंशश्रेणd: धर्षणस्य दधीचोऽथॉंगपरेति पाप-प्रथापि प्रथममष्डले एताद्दशाबखरे षियारण्ये यापनाद्यनुसारेणेन्ब्स्पोपद्रवं वर्णितम्भानुसंधेयम् । श्मश्रु वशोषवेष्ट इक्षुः, मधुमझो. पवेष्ट चाथर्थ इति या विभज्य वन्यम् । लभादिति । नैष दधीविच अन्यथे नोपदेश्य भित्यादिष्टे सनि रस्थमियं विदित्वा अश्विनौ ठोश ततः प्रहस्यास्य प्रर्षयामासतुः । अयं तु, शरविक्रयेतेति भीतोऽस्मि | ततो रतुिं शक्षािमस्ति चेत्, अपयामी 'युधाव । श्रेय तयोः रक्षण(मापितवतोः, वयं प्र ई उपदेक्ष्यामीत्युक्ता तस्य सत्यस्य परिपालनाय स्टुःखमा सोह्र कृत उपदेशः इत्येवेतिवृत्तमगमत अत्र तवर्णः पाठः स्यात् । अत एव मंत्रेऽपि कठायङ्गिनि आबित । वक्ष्यति च, ' तादृशप शुपयां कृत' मिति । अतो मे दमीयः कीधिोभः । तदनुगुषपठभावे च ६थीय एन तिथि संभवप्रयः ।