पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ ४३. प्रतिष्ठाकाष्ठभूतौपनिषपुरुभविद्य - उपासनश्रवणं न स्पष्टम् ५-९० १४. सविराट्केन्धविद्या ॐ ६२। . ४0 ४५. व्याहृतिशरीरकादमझादिन्यत्रसविद्य ७ -५, ३ १६. क अहंनामकाक्षिब्रह्मविद्या B2 ४७. विद्युद्रमदृष्टिः ४८, विरन्नश्नदृष्टि: - अन्नमाणोभयोपासनम् १९. गायत्रीतुरीयपादपरोजउपासनम् । ॐ ७-१५, बृहदारण्यकगताः अक्षरविद्यादहरविधाशण्डिल्यविधपश्चानिविद्यः वेदान्तर श्रुतपूर्वपरिगणितविधानतिरिक्त इति झया न पृथग् गणिताः । एवं ज्योतिर्वियाऽर्मि।। अत्र कासुचिदुपमनविधेरश्रवणेन मोक्षार्थापासनांनधारणात् , अन्यासां कासाञ्चिन् दृष्टिरूपत्वस फलन्तारार्थक्य च विस्पष्टात परिशेषत अत्र गणिना एवं मोक्षार्थाः पर्वथा भवतीति तासां द्वात्रिंशतया दशोपनिषदुपदिष्टाः परविद्यास्ताशय इति । पर्यालोचनया द्वात्रिंशवप्रवदः संगमनीयः । परंवत्र परविद्य एवान्याः, पुरुषसूक्त विधेय, पर्यवविद्यप्रतर्दनविद्यादयः कौषीतध्यादिगता अपि गणनाद् अश्यति । अनु; किं तेन! द्वात्रिंशत। तावत् प्रसिदोषनिन्थमात्रादश्रणेन निरूढ। अधिक अ विद्यअन्योपनिषदुद्रुष्ट अशेषपरिगणनावसरे परिग्रहभाजनीभविष्यन्ति । सेयमेका गमनिका । अथ शरीरकशास्त्रे कति थाि भगवता बादरायणेन भणिता इति विषय यस्थानि तत्र तत्राभिमतान्यनुरुभ्य विमर्श विधीयमाने इथं परिगणय्य कथनं संपद्यते आदौ शलम्भाषायां चतुस्त्र्यां वृत्ताधाम् १. सद्विद्या ईशत्यधिकवणे १-१-५ (मतिसामान्यसूत्रे ऐतरेथचेरीयादिविधाः । २. आनन्दमयविद्य। आनन्दमयाधिकरणे १-१-६. ७-७ ७-११ .