पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आ.४.४.} बृहदारण्यकोपनिक्षत् १५५ ४-४, मैत्रेयीति होवाच याज्ञवल्क्यः, ‘उद्यास्यन् अरेइमस्सा स्थानादसि ; इन्त तेऽनया कात्यायन्याऽन्तं कचणीति ॥ १ ॥ सा होवाच मैत्रेयी, ‘यन्नु म इयं भगोः सर्वं पृथिवी विचेन पूर्ण व्यपदिश्यत ’ इति -- तन्न । 'न तस्मादिति नेत्यन्यमस्ती ? ति नेतिशब्द निर्दिष्टम् एतस्माद्रक्षणोऽन्यत् परं नास्ति इति अन्यस्य परस्य प्रतिषेधात् ।' पर सरं पुरुष’ मिति श्रुतितु, ‘अक्षरातः प९ः ' इतेि अक्षरापेक्षया परस्तात् । समष्टिजीवत् परम् अदृश्यवादिगुणकं प्रकृते भूतयोन्यक्षरपुरुषमेव प्रतिपादयतीत्यर्थः।। " अनेन सर्वगतत्वमायामशब्दादिभ्य:” अनेन बक्षणा सर्वस्य जगतो गतस्ये = व्याप्तत्वम्, ‘तेनेदं पूर्णं पुरुषेण सर्वम्, ‘ अन्तर्बहिश्च तत सर्वं दयाप्य नारायणः थितः ', 'नियं विमुं सर्वगतं सूक्ष्म मित्यादिभिरायामसाचिशब्दादियुतैः प्रभगैरवगम्यते । अत इदमेव परं अन्न संर्घस्मन् परमिति स्थितम् । प्रकृत नुसरामः ॥ ६ ॥ १-३ . अमृतवमप्युपायव-सर्वजगत्कारणल-सर्वात्मवादिकस्याणगुणगतिपिपाद यिषथा सुर्थ ब्राह्मणमिदमारभ्यते मैत्रेयीति होवाच याज्ञवल्क्यः । याज्ञव इक्यस्य मुने ॐ भार्ये [स्म ? ] स्तः, मैत्रेयी कात्यायनी चेति । मलय अपश्यं मैत्रेयी । त मैत्रेयील्यमभ्याह यक्षकन्नय इर्ष । किमितीरयन्नाह उधास्यन् वा अरे - अन्तं करवाणीति । अ मैत्रेय! अहमसाद आनाद् गार्हस्यर्क्षणादाश्रमत् उद्यपक्षसि उषं गन्तुमिच्छनसि । इने यदैकपायाम् । ते = तव अन आत्यायन्या सह अन्तं निश्चयं = युधयोः इशांतये द्रव्यविभगनिर्णयं करवणीयुवाचेत्यन्वयः ॥ १ ॥ स होवाच मैत्रेयी। साथैत्रेयी ने मुर्नेि प्रयाहेयर्थः । किमिति ? यन्नुम नैं अथ मैथर्विद्य प्रस्तूयते । विशय मृन्थयतऽआश्रि२= iधानं पूर्वमनुपेक्ष्य

  • मिति गद्यते हन्यादिना।।