पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ..५] झण्यकोपनिषत् ८९ स देवानपिगच्छ स ऊर्जजीवतीति प्रभैम ॥ २ ॥ त्रीण्पारमनेऽकुरुतेति । मनो वाचं प्राणम् । तान्पारमनेऽकुरुम। साक्ष्यलत् मुखेनेत्यस वैपथं न चोदनीयम् । स देवानपिगच्छति स ऊर्भ भुषीवतीति प्रतीकधारणम् । तत् तपर्यकथनेन व्याचष्टे - प्रशंसेति । ऊर्जम् अन्नम् । निरतिशयभयं परमात्मानमित्यर्थः । प्रशंसा । {प्रशंसा रू फwथनिरिति ययन । अत्र प्रशंसेयेन ब्रायणवलयं सोऽनभनीत्यादि भग्नखण्डत्रयस्यापि तासथंकथमरूपम् । तत्र प्रतीकेनेति 1 पदस्य थामस्येयम् सोन मत्सीनि चण्डः पृथगृहीतः । तत्र ससानन्नष्ट्रवादिपूरॉक्तगुएबिलिपुत्रबोध १ञ्जय सोजभत्तीनि प्रथमE"डेनैहिकान्नभक्वम्, स देवानिति द्वितीयखण्डेन सर्व देवनासायुज्यरूथममुष्मिकं फलम्, स ऊर्जमिति तृतीयखण्डेन, 'अहमन्नमन्नमदन भङ्गि " इत्यादिषु परमआधाचकसश्च प्रतिपन्नस्यान्नशब्दस्य पर्यायभूत ऊर्ज (ऊर्धमि!ि) शब्दः परत्रफ चक इति तदुपजीवन रूपत्रकानुभवो मोक्षास्थे प्रमुच्यत इति विवेको द्रष्टव्यः ।। २ ॥ त्रीण्यात्मनेऽकुरुतेति व्याख्येयग्रहणम्। तद्वशचये - मनो वाचं प्राणं ताभ्यामनेऽकुरुत । पूर्वोक्तः पित्त सर्वेश्वः मनोवाक्प्राणहाणि श्रीप्रश्नानि आमने सर्वस्मै अंगमीय अकुरुत तवानित्यर्थः। उक्तञ्च व्यासार्थं धर्मेतिरधिकरणे सप्ताः तंत्रज्ञणश्याल्यानदशायाम् - परमात्मनः संकरसात् देहि(जी)नामुपजीत्शवेनान्न सञ्ज्ञायानां ससानामुपरिभुक्तं, तत्र प्रसिद्धात्रम्, दर्शपूर्णमासौपथश्चेयन्नच्छुष्ट अम मानुषदेवतिर्यक्षु विनियोगमुक्त, नीण्यामनेकैरस्तेयवरिष्टनतयश्च सर्व अङ्कदेशमुखरूपार्थबबक्षयेनि भ वः । ने मनसा अति, किंतु केनचित् तकनलापेन प्रतीकशब्दप्रयोगः । प्रसेभ्य अविक्षतवाच्यार्थवद इत्यर्थमतिव्युदसाय फटति{ि व्याख्याय eिणोति अत्रेयदना । आमने यस्य पिता म्वत भने ३ र्यश मा भूदिनि व्यासार्यान् प्रमाणयति छति । पितृशब्देन परमाभिग्रहणे मनोबलेः तस्य कर्णाभावेन खतमर्थमिति न संभवति । षर्मुखप्रङ्गे अभवतणि अन्येभ्यः प्रदाय कथमेतान्येवॉन नि जगहेते वक्षस्थम् । न च चतुर्मुलेन एतान्यन्ते । एतदवनं गभ एतेषामुपकर ज्रणमेनेति चेत् अत् अन्यजीवे षषर्विविधम्। हुनक्षत्र बर्सः , 'पुरुषो न अधिR ' निति तस्य प्रस्थाश्रवणात् 12