पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/४८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७७
शिवनक्षत्रमालिकास्तोत्रम्


नारदादिमुनिस्तुत्यश्शिवएव गतिर्मम ॥ २४
दक्षाध्वरहरो वीरः कालकोटिविषाशनः ।
गणेशशास्तृजनक श्शिवएव गतिर्मम ॥ २५
कुबेरमित्रो भीमेशो गिरीशो मोहिनीप्रियः ।
देवासुरादिसंसेव्यश्शिवएव गतिर्मम ॥ २६
स्थाणुर्हरिहरात्मा च रामतारकमन्त्रदः ।
शङ्करश्चार्धनारीशश्शिवएव गतिर्मम ॥ २७
श्रीचामुण्डाकृपापूर्ण शिवध्यानपरायणः ।
श्रीकृष्णेन्द्रो भक्तियुक्तश्शिवनक्षत्रमालिकाम् ॥ २८
रचयित्वार्पयामास श्रीकण्ठहृदयाम्बुजे ।
त्रिसन्ध्यं यः पठेद्भक्त्या शिवसायुज्यमाप्नुयात् ॥
मल्लिकावृत्तम्-

 रत्नशैलनगावनीशकचन्द्रपल्लवहायने सिद्धमास- सिताष्टमी शशिवासरे कनकोज्वला । चन्द्रशेखर- पादयोः खखपूर्ण रूपमिताक्षरा कृष्णभूपसमर्पिता गजभानुनाम सुमालिका ॥ ३०

॥ इति श्रीशिवनक्षत्रमालिकास्तोत्रम् ॥