पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२९
॥ दशश्लोकीस्तुतिः ॥


येनाङ्गीकृतमच्युतस्य नयनं पूजारविंदस्समं
                           तस्मिन्मे ...॥
गोविन्दादधिकं न देवतमिति प्रोच्चार्य हस्तावुभा-
वुद्धृत्याथ शिवस्य सन्निधिगतो व्यासो मुनीनां पुरः।
यस्य स्तम्भितपाणिरानविकृता
नन्दीश्वरेणाभवत्तस्मिन्मे ... ॥ ५
आकाशश्च कुठायते दश दिशाभोगो दुकूलायते
शीतांशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते ।
वेदान्तो निलयायते सुविनयो
यस्य स्वभावायते तस्मिन्मे ... ॥ ६
विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय-
न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वयम् ।
सम्पूज्यासुरसंहतिं विदलयं-
स्त्रैलोक्यपालोऽभवत्तस्मिन्मे ...॥ ७
शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने
चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने ।