पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥
|| बृहत्स्तोत्ररत्नाकरः ||
गणपति सुब्रह्मण्यस्तोत्रात्मकः
॥ प्रथमभागः ॥
चेन्नपुर्या
वाविळ रामस्वामिशास्त्रुल अण्ड् सन्म
इत्येतैः प्रकटितः
1952.