पृष्ठम्:बीजगणितम्.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - वर्ग ६४ षड्गु ३८४ हुआ इससे जुड़ा हुआ द्विगुणः राशि ३८४ + १६८४०० मूलप्रद होता है । आद्योदाहरण- १ राशियोगकृतिर्मिआ राश्योर्योगघनेन चेत् । द्वित्रस्य धनयोगस्य सा तुल्या गणकोच्यताम् || अत्र किया यथा न विस्तारमेति तथा बुद्धिमता राशी कल्प्यौ । तथा कल्पितौ या १ का १ । या १ का १ अयोयोग या २ अस्य कृतिरस्यैव घनेन मिश्रा याघ ८ यांव ४ | अथ राश्योः पृथग्घनौ । प्रथमस्य याघ १ यावकामा ३ कावयामा ३ काघ १ द्वितीयस्य याघ १ यावकाभा ३ कावयाभा ३ काय ? नयोगः : याघ २ यावयामा ६ द्विघ्नः या व ४ यावयामा १२ समशोधनार्थ न्यासः । याघ ८ याव ४ यावयामा • याघ ४ याव • यावयामा १२ समशोधने कृते पक्ष यावत्तावतापवर्त्य रूपं प्रक्षि प्य प्रथमपक्षमूलम् या २ रू १ परपक्षस्यास्य काव १२ रू १ वर्गप्रकृत्या मूले क २ | ज्ये ७ बा.क २८/819