पृष्ठम्:बीजगणितम्.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० बीजगणिते - उदाहरणम् त्रयोदश तथा पञ्च करण्यौ भुजयोर्मिती | भूरज्ञाता च चत्वारः फलं भूमिं वदाशुमे ॥ ४८ ॥ भूर्यावत्वकल्पने क्रिया प्रसरतीति स्वे- च्छया त्र्यसेक १३ भूमि: कल्प्यते फलविशेषाभावात् । तोत्र कल्पितं त्र्यम् ६ अत्र 'लम्ब- क १३ १३ गुणं भूम्यर्थं स्पष्टं त्रिभुजे फलं भवति ' इति व्यत्ययेन फलालम्बो जातः की एतद्वगं भुजकरणी ५ वर्गात् रू५ [अपास्य रु ३ मूलं जाताबाधा कई | इमां भूमेरपास्य 'योगं करण्योमेहती प्रकल्प्य' इति जाता. न्या बाधा का वर्गात रू. १ लम्ब- वर्ग रूई युतात् रूरा मूलं जातो भुजः ४ ४ इयमेव भूमिः । १४४ १४४ १३ २०८ 4 अथान्यदुदाहरणमनुष्टुभाह -- त्रयोदशेति । ' फलं क्षेत्रफलं, भूमिं वद' इति प्रश्नादेव भूमेरज्ञाने सिद्धे 'भूरज्ञाता ' इति पुन - वचनमस्मिन्गणिते भूमेर्यावन्तावत्वेनावि ज्ञानं नापेक्षितमिति सूचना- र्थम् । अन्यत्स्पष्टार्थमपि व्याख्यायते - हे गाणितिक, यस्मिन् क्षेत्रे त्रयोदश तथा पञ्च करण्यौ भुजयोर्मिती प्रमाणे स्तः । भूरज्ञाता | श्रविदितमानेत्यर्थः | फलं चत्वारस्तत्र भूमिमाशु शोधं वद || 1