पृष्ठम्:प्राकृतप्रकाशः.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः परिच्छेदः । १४७ दृशः पेक्खः ॥ १८ ॥ दृश् धतोः पेक्खदेशस्तिङि। पेक्ख=एश्य । अरेरे पेक्ख पेक्ख ओहारिओ पवहणो वच्चइ मज्झण रअमणस्स । एदं ताव विआरइ कस्तं कर्हि पवसि ओ qवइणोति ।। १८ ।। अरस्तरञ्छ॥ १९ ।। अम्धातोस्तिङि अच्छादेशो भवति ॥ १९ ॥ तिपाधि(१) ॥ २० ॥ अस्तेस्तिपासह पिथ इत्यादेश । भवति । अस्थि=आस्ति । घसंसिदु णास्थि मे वआविहवो । प्रशंसितुं नास्ति मे वा- ग्विभवः ॥ २० ॥ भविष्यति मिषा स्सं वा स्वरदीर्घवं च ॥ २१ ॥ s a v अस्तोमेपा सह स्सं इत्यदेशः पक्षे-धतः स्वरदंघत्वं च । स्से, आस्सं=भविष्यामि ॥ २१ ॥ श्रियमथ ।। २२ ।। स्त्री। शब्दस्य स्थाने इथी इस्पदेशो भवति । इथी=ी ।२२॥ एघस्य जेडव ॥ । २३ ॥ स्पष्टम् । जेव्व=एव ॥ २३ ॥ इथस्य विअ ।। २४ ॥ सुगमम् चिअ=इव ॥ २४ ।। अस्मद जस वअं च ।। २९ ॥ (१) "मिषि थए। मिथि परतः अस् धातोः थ आदेशो भवति । थमि । इति केचित् । का० पाए । ११५०