पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना | विदितमस्त्येवैतत्तत्रभवतां विपश्चितां यदिदं प्रबोधचन्द्रोदयं नाम नाटकं प्रधानशान्तरसमप्युपसर्जनीभूतशृङ्गाराद्यखिलरससमाश्लिष्टं धीरोदात्तनायकोपो- द्धतनायकसन्धिपञ्चकोपसन्धिचतुःषष्ट्यङ्गविष्कम्भादिपञ्चकभारत्यादिरीतिपरिभा- षापताकास्थानकवृत्तार्थौचित्याद्य खिलनाट्यगुणविलासैर्मण्डितमप्यामूलान्तमध्या- त्मविषय विद्या प्रतिघातिनानापाखण्डि मतोच्छेदकारिसिद्धान्तानाविष्कुर्वन्नुभयप्रवण- तयानौपम्येन वरीवर्ति धरामण्डले । श्रूयते चैतद्विषये किंवदन्ती – पुरा किल विद्वद्वन्दललामभूतोऽखिलविद्योद- धिपारदृश्वेवासीत्कृष्णमिश्राख्यो दण्डी । स च निरवधिनिजानन्दातोऽपि लोकसं- ग्रहचिकीर्षया स्वादृतमाश्रममाश्रमधर्मेण पालयन्नध्यापयंश्च विविधग्रन्थविषयानलं- चकार निजावासप्रदेशम् । पेठुश्च तत्रानेके निजनिजाभिलषितान्भागांइछात्राः । रात्रंदिवमधीयानेषु तेष्वेकोऽन्तेवासी महानुभावान्तेवासित्वस्यावन्ध्यतां ख्याप- यन्निवोदञ्चन्मुमुक्षोऽपि पूर्वतनानन्तभवाभ्यस्तवैषयिकविलासवागुराग्रथितखान्त- तयाध्यात्मविषयपराङ्मुखः केवलं काव्यालंकारनाटकगतशृङ्गारादिविषयेष्वेवावि- ष्टान्तःकरण आसीत् । तद्दुवोधयिषामिषेण वेदान्तसिद्धान्तोद्घाटनपुरःसरं परम- कारुणिकेन प्रस्तुतकविधुरीणेनेदं नाटकं सरसरसिकचेतोहारि निखिलनाट्यगुणम- ण्डितमपि जीवन्मुक्तिपर्यवसायि निर्माय विषयिणं छात्रमुद्बुद्धप्रबोधं संपायानु- पमकविचातुरी विशदीकृतेत्यलं प्रशस्तप्रशंसया | अधुनास्य चन्द्रिकाव्याख्यान्वितमेकं प्रकाशाख्यव्याख्यान्वितं चापरं प्राचीनह- स्तलिखितं टीकाद्वयपुस्तकमप्यस्माभिः समुपलब्धम् । चन्द्रिकाव्याख्यात्रा तत्रत- त्रालंकारमागध्यादिप्राकृतभाषाभेदविवरणसंधिसंध्युपाङ्गभारत्यादिरीतीनां यथाव- द्विवरणमपूर्वया रीत्या तत्तत्प्रमाणोपन्यासेन सविस्तरं कृतमस्ति । प्रकाशटीका- कृता तु ग्रन्थगतगद्यपद्यपदपदार्थवैशद्यायातीव समीचीन प्रयत्नः कृतोऽस्ति । संप्रति च प्रत्युदीरितविवेकानां सचेतसामेहीकाद्वयस्यापि ग्रन्थपर्यालोचनसम- कालं युगपल्लाभो भूयादिति मूलाधो व्याख्याद्वयस्य यथावद्योजनेन समस्कारीदं पुस्तकम् । लब्धव्याख्ययोर्मध्ये चन्द्रिकाया अतिदौर्लभ्येन पुस्तकान्तरालाभात्त- द्रुतबहुतरलेखकादिप्रमादानां यावन्मतिविभवं शोधनं कृतमस्ति । तथाच व्यव- स्थायां चन्द्रिकादृतपाठं मूलेऽवस्थाप्यान्यतरः प्रकाशकाराभीप्सितपाठः पृष्ठाध- टिप्पणीरूपेण समावेशितोऽस्ति । तथा प्रकाशव्याख्यागृहीतपाठानुकूलबाल- भाषाछायादि टीकायां तत्र तत्र [ ]एतादृक्चिह्नान्तर्गर्भितत्वेन संगृह्य कचि- त्संदिग्धस्थले (?) चैतादृशचिह्नविशेषो निवेशितोऽस्ति । कृतेऽप्येतादृशि प्रयासे