पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् मैत्र्याद्याः परिचारिकाः सहचरी नित्यं मुमुक्षा वला- दुच्छेद्या रिपवश्च मोहममतासङ्कल्पसङ्गादयः ॥ ३ ॥ शान्तिः— अथ धर्मे स्वामिनः कीदृशः प्रणयः । श्रद्धा - पुत्रि, वैराग्यसंनिकर्षात्प्रभृति नितान्तमिहामुत्रफल - भोगविरस एव स्वामी । तेन, - २०२ - [षष्ठोऽङ्कः स नरकादिव पापफलाद्भुयं भजति पुण्यफलादपि नाशिनः । इति समुज्झित काम समन्वयं सुकृतकर्म कथंचन मन्यते ॥ ४ ॥ मिति विचारो नित्यानित्यविचारणा सैव प्रणयिनी पत्नी स्निग्धा च । वैराग्य- मेकं सुहृत् शोभनहृत् । सन्मित्राणि सत्सखायः मन्त्रिण इत्यर्थः । मित्रशब्दो- Sमात्यवाचीत्युक्तं प्राक् | शमदमप्रायाः शमदमतितिक्षादयः । मैञ्याद्या इति । मैत्रीकरुणामुदितोपेक्षाः परिचारिकाः । मुमुक्षा सहचरी सहचारिणी । चरेष्टः 'टिड्ढाणञ्-' इति ङीप् । बलादुच्छेद्या इत्यादि । मोहोऽभिमानः, ममता मम लाभिमानः, संकल्पः सम्यकल्पनमिदमित्थं करिष्यामीत्यर्थे यः सङ्ग आसक्तिः । आदिशब्देन विविधः संसार: संगृहीतः । शोक-मोह-ममतादीनां संजिहीर्षा चै- राग्यावस्था सूचिता ॥ ३ ॥ अथ धर्म इत्यादि । इहामुत्र भोगः इह भोगः शब्दाद्यनुभवः, अमुत्र भोगः स्वर्गाद्यनुभवः, उभयत्र विरसस्तत्र वैरस्यम् । कार्यत्वेन क्षणिकत्वादिति भावः । तदेवाह - स नरकादिति । स स्वामी प्राणायामप्रत्याहारध्यानधारणासमाधयः, 1 मुख्यं सुहृत् हिताहितप्राप्तिपरिहारजनकम् समीचीनानि मित्राणि यमनियमासन- शमो मनोनिग्रहः, दम इन्द्रियनिग्रहः । प्रायोग्रहणात्संतोष: एते सहाया: सहकारिणो मताः, मैत्री परानुद्वेगजनिका वृत्तिः सा आदिर्यासां ताः उक्तं परिचरन्ति कुर्वन्ति ताः परिचारिका: । उक्तकारिण्य इ- त्यर्थः । मुमुक्षा मोक्षेच्छा सहचरी सखीत्यर्थः । अतस्तदुद्धिर्मोहः ममता वकी- यत्वाभिमानः, संकल्पो मनसोऽभिनिवेशः, सङ्गो विषयसांमुख्यम्, एते रिपो बलादात्म जिज्ञासाबलान्नित्यमवश्यमुच्छेद्याः | नाशनीया इत्यर्थः ॥ ३ ॥ इदानीं धर्मस्यानुरागं पृच्छति—अथ धर्मस्येति । प्रणयः प्रीतिः । स्वामिनो धर्मस्थेतिं सामानाधिकरण्ये षष्ठ्यौ । उत्तरयति — पुत्रीति । हे पुत्रि, वैराग्यसंनिकर्षाद्वैराग्य- संबन्धात्प्रभृति आरभ्य नितान्तमतिशयेन इहास्मिन् लोके, अमुत्र परलोके फलभोगः पुत्रस्वर्गादिसाक्षात्कारस्तत्र विरस एव वैरस्य मेवेति । तत्र हेतुमाह – तेन, स इति । स स्वामी तेन हेतुना पापफलान्नरकादिव पुण्यफलादपि स्वर्गान्नाशिनो १. 'धर्मस्य' इति पाठः । ,