पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् वेगेन सा गगनमुत्पतिता नखाग्र- कोटिस्फुरत्पिशितपिण्डैयुतेव गृध्री ॥ ३ ॥ – * हद्धी हद्धी । (इति मूर्च्छति ।) -* मैत्री श्रद्धा – सखि, समाश्वसिहि समाश्वसिहि । मैत्री (आश्वस्य ) तिदो तदो । 7. श्रद्धा - ततः परमस्मदीयार्तनादोपजातदयार्द्रचित्तया देव्या- भ्रूभङ्ग भीमपरिपाटलदृष्टिपात मुद्गाढकोपकुटिलं च तथा व्यलोकि । सा वज्रपातहत शैलशिलेव भूमौ व्याभुग्नजर्जरशिरास्थि यथा पपात ॥ ४ ॥

  • हां धिकू हा धिक् ।

+ ततस्ततः । । - मम पदद्वये धृत्वेत्यर्थः । अत्र कर्मैकदेशस्य पदद्वयस्य क्रियाधारत्वविवक्षया सप्तमी । 'ललाटे भर्तारं चरणकमलेन ताडयति' इति वत् । अपरेणान्येन करेण धर्म गृहीला गृध्रीव गगनमुत्पततीत्यन्वयः । गृध्रीति 'जातेरस्त्रीविषयादयोपधात्' इति ङीपू । शिष्टं स्पष्टम् । अन्नोत्प्रेक्षालंकारः । 'संभावनमदुत्प्रेक्षा प्रकृतस्य प- रेण यत्' इति लक्षणात् ॥ ३ ॥ धिक् हा धिक् । निर्वेदे प्राकृतभाषायां हद्धीति निपातो हा धिक् शब्दवदित्याह वृत्तिकारः ॥ – भ्रूभङ्गेत्यादि । भ्रूभङ्गो अकु- टी तेन भीमो भयंकरः स चासौ कोपवशात्पाटलः शोणच दृष्टिपातो यस्मिन्त्रि- लोकनकर्मणि तत् । उद्गाढश्वासौ कोपश्च तेन कुटिलं यथा तथा तेन प्रकारेण द्वाय चरणयोम धृत्वा अपरेण वामेन करेण धर्ममादाय वेगेन शीघ्रं गगनमुत्प- तितोड्डीय गता । केव गृध्रीव । कीदृशी गृध्री | नखानामग्राणि तेषां कोटयो वक्र- भागास्तेषु स्फुरत्प्रकाशमानं पिशितस्य मांसस्य पिण्डयुगं पिण्डद्वयं यस्याः सा ॥३॥ [ मैत्री- -- हा धिक् हा धिक् | [ मैत्री - ततस्ततः ।] ततः परमिति | अस्म- दीय आर्तो यो नादस्तरमादुपजाता या दया तया आईया कोमलया देव्येत्यर्थः ॥— भ्रूभङ्गेति । तया विष्णुभक्त्या भ्रुवो भङ्गो वक्रता तया भीमो भयानकः सक्रोधो वा परि समन्तात्पाटल: वेतरक्तो दृष्टियातो यत्र यस्यां क्रियायां यथा स्यात्तथा । उद्गा- - ‘पिशितपिण्डयुगेव’ इति पाठः । २ 'दयार्द्रया देव्या' इति पाठः । ३ 'तया' इति पाठः । ४ 'व्याभग्नजर्जर' इति पाठः ।