पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् (क्षपणकः खटिकामादाय गणयति ।) शान्तिः – सखि, अम्बागतमिव हताशानामालापं शृणोमि तदवधानेन तावदाकर्णयावः । ३] १२७ करुणा – * सहि एव्वं करेा । ( उभे तथा कुरुतः ।) क्षपणकः– (गाथां गणयित्वा ।) †णत्थि जले णत्थि थले, पत्थिं गिलिगव्हलेसु पत्थि पाआले । सा विष्णुभत्तिसहिदा, वसई हिअए महम्माणम् ॥ २४ ॥ करुणा–(सानन्दम्) |सहि, दिद्विआ वसि विण्णुभत्तिए दे- वीए पास्सवरितणी सद्धेत्ति । ( शान्तिः हर्ष नाटयति ।)

  • सखि, एवं कुर्मः ।

। नास्ति जले नास्ति स्थले नास्ति गिरिगहरेषु नास्ति पाताले । सा विष्णुभक्त्या सहिता, निवसति हृदये महात्मनाम् ॥ ‡ सखि, दिष्टया वर्धसे विष्णुभक्त्या देव्याः पार्श्ववर्तिनी श्रद्धेति । , संधेरष्टममङ्गम् । लक्षणं तु 'निरोधो हितरोही स्यात्' इति । सखीत्यादि । अम्बागतमम्बाविषयमिव ॥ - नास्ति जले इत्यादि । इयं ध्रुवा नैष्क्रामि की 'निष्कामसूचिकान्ते या ध्रुवा नैष्कामिकी मत्ता' इति । अस्या ध्रुवाया मृग्य- माणसात्विकश्रद्धा विष्णुभक्त्या सह महात्महृदये वर्तत इति महामोहस्याज्ञाप- यति । उद्युक्तजनानां निष्कामसूचनवान्नैष्कामिकी | निष्कामः प्रयोजनमस्या इति वा नैष्कामिकी | ‘प्रयोजनम् इति ठक् ॥ २४ ॥ दिष्ट्या वर्धस इत्यादि । यतु । क्षप – धर्मस्य सुता श्रद्धा महाराजस्याज्ञयाहियतामिति । खटिकामादायेति । खटिका अङ्कलिखनसाधनन् । अम्बागतं श्रद्धाविषयम् । हताशानां हृता गता आशा येषां तेषाम् । आलापं संभाषणन् । करुणा – [ सखि, एवं कुर्व:] | [क्षप – नारित जले नास्ति स्थले नास्ति गिरिवरे नास्ति पाताले । सा विष्णुभक्तिसहिता वसति हृदये महात्मनाम् ॥ २४ ॥] [करुणा- सखि, दिष्टया वर्धसे विष्णुभक्त्या देव्याः पार्श्वपरि- - १ 'गाथां गणयित्वा' इति मुद्रितपुस्तके नास्ति । २ ‘णत्धि गिलिवले' इति पाठ: । ३ 'वड्ढसे – परसपरिवत्तणी' इति पाठः ।