पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [तृतीयोऽङ्कः ( ततः प्रविशति कापालिनीरूपधारिणी श्रद्धा | ) करुणा — *सहि, पेक्ख पेक्ख रजसस्सुदा सद्धा । जा एसा - विप्पट्टणीलुप्पललोललोअणा - नैरत्थिमालाकिदचालुभूसणा । ११८ णिअम्बपीणत्थणभालमन्थला विहादि पुण्णेन्दुमुही विलासिणी ॥ १७ ॥ श्रद्धा – ( परिक्रम्य ) एससि । आणवेदु सामी । कापालिकः – प्रिये, एनं दुरभिमानिनं भिक्षं तावद्गृहाण | (श्रद्धा भिक्षुमालिङ्गति । ) - भिक्षुः – ( सानन्दं परिष्यज्य रोमाचमभिनीय जनान्तिकं) अहो, सु- खस्पर्शा कापालिनी । तथाहि — रण्डाः पीनपयोधराः कति मया चण्डानुरागाद्भुज- द्वन्द्वापीडनपीवरस्तनभरैर्नो गाढमालिङ्गिताः ।

  • सखि, पश्य पश्य रजसः सुता श्रद्धा | या एषा-

विस्पष्टनीलोत्पललोचना नरास्थिमालाकृतचारुभूषणा । नितम्बपीन स्तनभारमन्थरा विभाति पूर्णेन्दुमुखी विलासिनी ॥ १७ ॥ एषास्मि । आज्ञापयतु स्वामी । मुक्तिः कैलासे शिवसांनिध्य एव वर्तन मिति सामीप्यमुक्तिः सगुणोपासना- फलमिति तन्मुक्ते राजसत्वात्तदुपयोगिनी श्रद्धा राजसीत्युक्तमिति ध्येयम् । - अतस्तामसी सोमसिद्धान्तस्याभिलाषप्रधानत्वाद्वाजसी तत्र श्रद्धा | [ करुणा – सखि, प्रेक्षस्व प्रेक्षस्व रजसःसुतां श्रद्धां, यैषा - विनिद्रनीलोत्पललोललोचना नरास्थिमाला- कृतचारुभूषणा । नितान्तपीनस्तनभारमन्थरा विभाति पूर्णेन्दुमुखी विलासिनी ॥ १७ ॥ [ श्रद्धा – एषास्सि, आज्ञापयतु स्वामी |] जनान्तिकं लोकसमक्षम् | रण्डा इति । मया चण्डानुरागादुत्कृष्टप्रीतिवशागाढमतिशये भुजयोर्द्वन्द्वेनापीडितो मदिंतो यः १ 'विणिद्दणीलुप्पल' इति पाठः । २ 'णलात्थिमाला' इति पाठः | ३ 'द्वन्द्वापी- डितपीवरस्तनभरं' इति पाठः ।