पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ प्रबोधचन्द्रोदयम् [द्वितीयोऽङ्कः लोहस्स तिण्हा परमप्पिआ सुणीअदि । तासं कंधं पिअदमाणं निच्चं रमन्दी इस्सं णं संजाणेसि । - मिथ्या दृष्टिः – सहि, इस्सेत्ति कहं भणीअदि । तो अवि मए विणा मुहूत्तंवि ण तुस्संति । विभ्रमावती – सहि, अदोजेव्व भणामि तुहसरिसी सुहआ इथिआ पुहिवीए त्थि | जाए सोअग्गमहद्धिविहुरिअहिअआ सावतिओ प्पसाअं पडिच्छन्ति । सहि, अण्णच्च भणामि । एवं णिद्दाउलणअणविसंतुलक्खलन्त चलण ने उलंझकालमुहलाए गदीए श्रूयते । तासां कथं प्रियतमान्नित्यं रमयन्तीय न संजनयसि ।

  • सखि, ईर्ष्यति कथं मण्यते । ता अपि मयाविना मुहूर्तमपि

न तुष्यन्ति । सखि, अत एव भणामि भणामि त्वरसदृशी सुभगास्यां पृथिव्यां । यसाः सौभाग्यमाहात्म्यविधुरितहृदयाः सपत्न्यः प्रसादं प्रतीच्छन्ति । सखि, अन्यद्भणामि । एवं निद्राकुलनयनविसंस्थुलस्ख- नास्ति परमप्रिया धूयते । तासां कथं यत्प्रियतमे नित्यं रमयन्ती ईर्ष्या न जनयसि । ] [मिथ्यादृष्टिः–सखि, ईष्येति किं भव्यते । न ता अपि मया विना मुहूर्तमपि तिष्ठन्ति ।] [विभ्रमा– सखि, अत एव भणामि । त्वत्सदृशा सुभगा स्त्री पृथिव्यां नास्ति । यस्याः सौभाग्यमहर्द्धिविधुरितहृदयाः सपत्न्यः प्रसादं प्रतीच्छन्ति । सखि, अन्यच्च भणामि । एवं निद्राकुलहृदया विसंस्थुलस्खलञ्चरणनूपुरझङ्कारमुखरया गत्या महाराजं संभावयन्ती शङ्कितहृदयं करिष्यति प्रियसखीति तर्कयामि ।] प्रतीच्छन्ति बान्छन्ति, सौभाग्यस्य महती ऋद्धिः महडिः महासंपत्तिः तथा विधुरितं रहितं हृदयं यासां ता इति प्राकृते समासः, विसंस्थुलं स्वस्थानाद्भ्रष्टं नूपुरस्य झङ्कारः शब्द- १ 'तास्सं कथं जं पिअदमे' इति पाठः | २ 'ण जाणेसि' इति पाठः | ३ ‘ण ता अवि मए विणा मुहूत्तं वि चिदि' इति पाठः । ४ 'तुबसदिसी सुहगा इत्थिआ पुहि- बीए पत्थि | जाए सोहग्गमहद्धिविहुरिहिअआ सवत्तिओ पसादं पडिच्छ॑ति । सहि अण्णञ्च भणामि । एव्वं णिद्दाउलहिअआ विसंदुलरखलञ्चलणनेउरझंकालमु इलाए गदीए महाराअं संहावअंदी संकिदहिअअं करिस्सदि' इति पाठः ।