पृष्ठम्:प्रपन्नपारिजातः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ प्रपन्नपारिजात: बहुदेह्'निमित्तं हि प्रारब्धार्धे न' नाशयेत् । साध्यभक्तिरिति प्रोक्ता प्रपतिमॉक्षरूपिणी" ॥ २० ॥ आर्तानां भूयसी साऽपि’ प्रारब्धमपि नाशयेत् । प्रारब्धदेहभोग्यं तु दृप्तस्याघे न नाशयेत् ॥ २१ ॥ एतदुक्तं भवत्यत्र भक्तियोगा"द्विमुच्यते । प्रारब्धकर्म'निर्मोके बहुजन्मोपभोगतः ॥ २२ ॥ कर्मणशोकहेतोस्त्वां “ मोक्षयिष्यामि मा शुचः " । एवं भगवतोक्तत्वादेतद्देहेऽपि शोचनात्* ॥ २३ ॥ आर्तस्य सद्यो मुक्तिः स्यात्प्रपतिभैंयसी यतः । दृप्तः प्रारब्धदेह्ातु' न शोचति यतः" स्वयम् ॥ २४ ॥ देहान्ते मुच्यते सैषा मोक्षकालव्यवस्थितिः । सोऽयं' श्रियःपत्युरन्तर्हृदयाम्भोजवासिनः ॥ २५ ॥ “प्रसादेनैव "सुसुखं नाडीं भित्वा'शताधिकाम् । 'सद्यस्तयोध्र्वमुत्क्रम्य गत्वा ता"नातिवाहिकान् ॥ २६ ॥ अर्चिरादीन्स तैर्नीतः 'प्रीतियुक्तै:" पदेपदे । अमानवकरस्पर्शात् सूक्ष्मदेहुं" विसृज्य च" ॥ २७ ॥ विरजो मनसा तीत्व ब्रह्मगन्धादिलाञ्छितः' । सालेोक्य*मथ *सारूप्यं सामीप्ये च क्रमाद्रजेत्” ।। २८ ।। 1. देहि-पा० ग, 2. प्रारब्धं न स-पा० क, ग. 8. मोक्षकांक्षिभि:-पा० ग. 4. तु-प० ग. 5 यत्-पा० ग. 6. थोगे प्रमुच्यते-पा० क; योगात्प्रमुच्यते-पा० ग. -- 7. कर्मणि क्षीणे-पा० क, ग. 8. अनुशोचनातू--पा० क. . 9. देहे तु--पा० क; देहान्तम्--पा० ग. 10. ततः-पा० क. 11. श्रियः पते:-पा० क. • 12. प्रसादादेव-पा० क, ग. 18. सुमुखाः-पा० ग. 14, गत्वा-पा० क. 15, ततः-पा० क. 16. अतिवाहिकान्-पा० क, ग. 17. प्रिय-पा० क. 18. युक्त:-प० ग. 19. विमुच्य-पा० क, ग. 20. स:-पी० ग. 21. लाभतः-पा० क. ४2, अपि-पा० क. ;8. खामीप्यं सारूप्यम्-पा० कि, ग. 24. भजन्-फ० ग. �