पृष्ठम्:प्रपन्नपारिजातः.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ प्रपन्नपारिजात: विष्णो'र्गानं व' गेयं च नटने व" विशेषतः । ब्रह्मन् ! ब्राह्मणजातीनां कर्तव्यं नित्यकर्मवत् ॥ ७ ॥ नृत्यतां श्रीपतेरये करसंस्फोटनादिभिः । उडुीयन्ते शरीरस्थाः मद्दापातकपक्षिण: ?' ॥ ८ ॥ एवं विशेषशास्त्रोक्तं विष्णुचक्रांकनादिकम् । विशेषशास्त्रप्राबल्यात् वैष्णवस्तु न वजैयेत्’ ॥ ९ ॥ लोकेऽनुष्ठानसंकोचात् लाघवात् फलगैौरवात् । विमुक्तिसाधनत्वं द्दि प्रपतेरवजागते ॥ १० ॥ *अन्यथा योजनात्वापि प्रमाणानां *कुतर्केतः । तेन दुष्कृतिनो मूढाः नराणामधमाः स्मृताः' ॥ ११ ॥ माययाऽपहृतज्ञंीनाः *आसुरीं योनिमाश्रिताः । यान्न पश्येज्जायमानान् पापिनो मधुसूदनः ।। १२ ।। ब्रह्मा रुद्रोऽथवा पश्येत् रजसा तमसा वृतान् । तैरालापं न कुर्वीत नासद्भिः किंचिदाचरेत् ॥ १३ ॥ कौतस्कुतानां शास्त्राणि' तामसान्यवदन् मनुः" । * वाङमालेणापि संसगै "तैस्साकं तु निषेधति ॥ १४ ॥ f “ या वेदबाह्या स्मृतयेो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्पलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ' ॥ १५ ॥

  • कुदृष्टिबाह्यशास्राणि तान्यप्यपवदन्मनुः-अर्धश्नोकोऽयं “ क” पुस्तके दृइयते ।

मनुवचनमुदाहरन्ति । 1. नृत्तम्--पा० क. 2, गीतं च नृत्तं च नर्तनं च तथैव तु-पा० ग. 8. सदनघ-पा० क. 4. परमैकान्तिनां हितम्-पा० क. B. अनन्ययोजनाच्चापि-पा० ग. 6. वितर्कतः-पा० क. 7. तथा-पा० क. 8. आसुरं भावम्-पा० क, ग. 9, तान्यप्यपवदन्-पा० क, ग. 10. मुनिः-पा० ग. 11. सताम्-पा० क, ग, �