पृष्ठम्:प्रपन्नपारिजातः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ प्रपशपारॆजातः ' अत्र हिंसाद्यपायं च काम्यं 'चौत्यादिकं तथा । उपाये कर्मसांस्यादि प्रायश्चित्तादिकं तथा ॥ १७ ॥ चान्द्रायणादिकं कर्म न कुर्याच्च कदाचन । भाव्यनर्थस्य यत्कर्म परिह्वरेण कीर्तितम् ।। १८ ।। सन्ध्याच पञ्चयज्ञादि तन्मुमुक्षुभेिरादृतम् । नैमित्तिकं चाग्रयणे सीमन्तोन्नयनादिकम् ॥ १९ ॥ अग्न्याधानादिकं कार्यं अधिकारे सति द्विजैः । । निषेिद्धकाम्योपायाख्यकर्माण्यानि' नाचरेत् ॥ २० ॥ प्रायश्चितं 'प्रपन्नस्य विशेषेण यदुच्यते । लक्ष्मीतन्ले कमलया निमिते तु तदाचरेत् ॥ २१ ॥ शक्ौ प्रतिपदोक्तं स्यात् अशक्तौ शरणागति: । प्रायश्चित्तमिदं 'ह्येतत् निर्णीतं तु मनीषिभिः ॥ २२ ॥ अनन्यसाध्ये स्वाभीष्ट इति न्यासस्य लक्षणात् । शक्तौं प्रतिपदोक्तं स्यात् प्रायश्चित्तं *ह् िसिध्द्यति ॥ २३ ॥ अन्यथाऽतिप्रसङ्गस्स्यात्। अवैष्णवगृह्ाशने । शरणागतहृन्तुस्स्यात् प्रपत्त्यैव परिमह्ः ॥ २४ ॥

  • *(प्रायश्चित्तिरियं सात्र यः पुनश्शरणं व्रजेत्)

"硫:一 सकृदेव हेि शास्त्रार्थः क्रुतोऽये तारयेन्नरम् । उपायापायसंयोगे निष्ठया हीयतेऽनया ॥ २५ ॥ ” लक्ष्मीतन्त्रवचनान्युदाहरन्ति । 1. तत्र--पा० क, ग. 2. चित्रादिकम्-पा० ग. 8. परिहाराय-पा० क. 4, उक्ता नि-पा० क. 5, विशेषेण प्रपन्नस्य--पा० क; अशेषेण प्रपन्नस्य-पा० ग. C. तत्तदाचरेत--पा० ग. T. इति--पा० ग. 8. विशिष्यते-पा० ग. 9. कुण्डलितो भागः * श्, ” ‘* ग ” पुरूतयोः न दृश्यते ॥ 10. “ ख ’’ ‘' ग पुस्तयोः ब ॥