पृष्ठम्:प्रपन्नपारिजातः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवपरिचर्थापद्धति: く" मत्कथाश्रवणे भक्ति: स्वरनेलाङ्गविक्रेया' । ममानुस्मरणं नित्यं यञ्च मां नेोपजीवति ।। ३६ ।।

  • भक्तिरष्टविधा ह्येषा यस्मिन् म्लेच्छेऽपि वर्तते । स विप्रेन्द्रे मुनिः श्रीमान् स थतिः स च पण्डितः ।। ३७ ।।

तस्मै दियं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् " । * एवमर्चावतारं तु' यजेच्छौनकवाक्यतः ॥ ३८ ॥ “सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् । कृत्वाऽऽत्मन: प्रियकरीं” सुवर्णरजतादिभिः ।। ३९ ।। "(तस्यां ब्रह्म समारोप्य मनसा तन्मयो भवेत् । तामचैयेत् तां प्रणमेत् तां भजेतां विचिन्तयेत् ॥ ४० ॥ विशल्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ।) 'यत्किचिदपि कुर्वाणो विष्णोरायतने वसेत् ॥ विष्ण्वालये वसेन्नित्यं कुर्यात्तत्कर्म भक्तितः " ॥ ४१ ॥ "यड्रलं मन्दिरं" विष्णो' 'यदलङ्कारकं प्रियम् । भोगेोपयुक्तं वा विचित् कुर्यान्नोपायबुद्धितः ॥ ४२ ॥ यन्मुहूर्ते क्षणे वाऽपि वासुदेवो न चिन्त्यते । सा ह्ानिः तन्भहृच्छिद्रं सा भ्रान्तिः सा च विक्रिया ॥ ४३ ।। ' अर्चावतारयजर्ने शौनकवचनेनोपपादयन्ति । l. विक्रिया: पा, ग. ५. एवमष्टविधा भनि:-पा० क, ग. 8. तु-पा० क. 4. तम्-पा० क, ग. 5. प्रीतिकरीम पा० क, ग, 0. कुण्डलितो भाग: “ ग' पुस्तके न ॥ 7. न किञ्चिदप; कुर्वाण.--पा० क. 8, शक्तितः -पा० क. 9. यत्कर्म -पा० क; ग. 10, मुदितम्-पा० क, 1 • यथाल £रणम्-पा० क यदलहरिकं प्रिये-पा० ग. 4