पृष्ठम्:प्रपन्नपारिजातः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुरूपासनपद्धतिः १७ गृह्णीयान् मन्त्रराजानं' निधिकांक्षीव निधैनः । परंपरामुपदिशेत् गुरूणां प्रथमं गुरुः ॥ १० ॥ वाचयित्वा द्वयं साङ्गं प्रपतिं मानसीं दिशेत् । अनुकांक्षन् सदा शिष्ये गुरुरौरसपुत्रवत् ॥ ११ ॥ *विद्वान् समाहितो भूत्वा ग्राहयेदुपधिं विना । "तदौपनिषदीं विद्यां विश्वासज्ञानवर्धिनीम् ॥ १२ ॥ अन्यामाध्यात्मिकीं ‘विद्यां शिष्यावस्थानुरूप्यतः" । । "तस्मै प्रशान्तचित्ताय कृपया निस्पृहो वदेत् ॥ १३ ॥ दत्त्वा तु दक्षिणां तस्मै यथाशक्ति यथाविधि । तमचैयेद्यथाकालॆ' हृितं चास्य "समाचरेत् ' ॥ १४ ॥ गुरोर्वैभवमाख्याति "जयाख्याऽपि च संहिता । * “ गुरुरेव परं ब्रह्म गुरुरेव परं धनम् ॥ १५ ॥ गुरुरेव परा विद्या गुरुरेव परायणम् । गुरुरेव परः कामो गुरुरेव परा गतिः ॥ १६ ॥ "यस्मात्तदुपपेष्टाऽसौ तस्माद्बुरुतरे गुरुः । अचैनीयश्च वन्द्यश्च कीर्तनीयश्च सर्वदा ॥ १७ ।। ध्यायेजपेन्नमेद्भक्तया भजेदभ्यर्चयेन्मुदा । उपायोपेयभावेन तमेव शरणे व्रजेत् " ॥ १८ ॥ इति संवैषु वेदेपु सर्वशस्त्रषु सम्मतम् । एवं द्वयोपदेष्टारं भावयेद् बुद्धिमान् धिया" ॥ १९ ॥ •. जयाख्यसंहितावचनानि दशैंयन्ति । -------- 1. रार्ज तम-पा० क, 2. विद्याम्-पा० क. B. आदावुपनिषद्विद्याम्-पा० ग. 4, यद्वा-पा० क. b. अनुरूपतः पा०-क, ग. 6. लोकाधोंऽयं न दृश्यते **क " ** ग” पुस्तकयोः न ॥ 7. जगन्नाथम्-पा० क. 8. प्राप्यं चास्-पा० क, ग. 9. भरद्वाजाख्यानसंहिता-प० क, 10, अर्धश्लोकोऽयं “ग ' पुस्तके न ॥ 11. मुदा-पा० क. 3 �