एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
तृतीयः पटलः ।
मकारप्रभवा रुद्रलाताः संहतये फलाः ।
विन्दोरपि पतसः स्युः पीतवेलाकणाः सिताः ॥ २४ ॥
नियुक्ति प्रतिष्ठर च विषा शान्सिस्तयैव च ।
सन्धिका दीपिका चैव रेचिका मोचिका परा ॥ २५ ॥
सूक्मा सूक्ष्मागता मानामृता चाप्यायिनी तथा ।
व्यापिनी व्योमरूपा चेत्यनन्ता नादसंभवाः ॥ २०॥
नादनाः पोदश प्रोतय मुक्तिमुक्तिपबायका ।
केशवनारायणमाधयगोविन्दविष्यरः ॥२४॥
मधुसूदनसंघश्य सममः स्यास्सिविक्रमः ।
वामनः श्रीभाव ही फेशरवनन्तरः ॥ २८॥
पानामस्तया दामोदराहो पासुदेषयुफ् ।
संकर्षण गशुभः सानिरुणः स्वरोग्रवाः ।। २९॥
चरामकी पदी शाही सजी शाही ही तया ।
मुसली शूलिसांत भूयः पापी व साकशी ॥ ३० ॥
मुकुन्दो नन्दजो नन्दी नरी नरसिद्धरिः ।
कृष्ण सत्यः सात्यपश्च शौरिः शूरा जनार्दनः ॥ २१ ॥
1. नन्दनो.