पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
द्वितीयः पटलः ।


नभः श्रोत्रे ऽनिलश्चर्मण्यग्निश्चक्षुष्यथोदकम् ।
जिह्वायामवनिर्घ्राण इत्यमर्थ प्रवर्त्तनम् ॥ २४
यदा पित्त' मरुन्नुन्नम् विलीनं प्रविलापयेत् ।
धातूंस्तदा क्रमाद्रक्तं लसीकां द्रावयेत् क्षणात् ॥ २५
द्रुता सा तु लसीकाह्वा रोमकूपैः प्रवर्त्तते ।
बहि: सर्वत्र कणशस्तदा खेदः प्रतीयते ॥ २६
यदा कफो मरुत्पित्तनुन्नो लीनः प्रवर्त्तते ।
ऊर्ध्वं द्रुतो द्रुतं वाष्पं प्रसेकञ्च प्रवर्त्तयेत् ॥ २७
कफात्मिकास्तु विकृतीः कर्णशष्कुलिपूर्वकान् ।
गण्डमालादिकान् वापि कुर्याज्जन्तोस्तु कर्मजान् ॥ २८
ग्रहणी नाम सा पात्री प्रसृताञ्जलिसन्निभा ।
अधस्तस्याः प्रधानाग्निः स समानेन नुद्यते ॥ २६
तस्याऽधस्तात्त्रिकोणाभं ज्योतिराधारमुत्तमम् ।
विद्यते स्थानमेतद्धि मूलाधारं विदुर्बुधाः ॥ ३०
अथाहृतं षड्रसं वाऽप्याहारं कण्ठमार्गगम् ।
श्लेष्मणाऽनुगतं तस्य प्रभावान्मधुरीभवेत् ॥ ३१


1. पिचालपत्: १. एका मोकामागपूपैः

3. नाना को पाप्प, i