पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८८
प्रपञ्चसारे


तमा तुरीचातीत
 तस्यापि भेवस दूरतो मुक्तिः ।
अथवा सूरमाख्यायां
 पश्यन्त्यां मध्यमारल्यवैखया: ।।५।।

सैसुपुग्नापकयोरपि
 शुखीयाजाप्रदादिभिः परनम् ।
बीजोषारो जाप
 द्विन्दुः स्वमः सुपुभिरपि नादः ॥ ५ ॥

शपयारसना तुरीयः
 भान्वे हय बालमनस्तुरीयान्तम् ।
अहगुल्पजला
 जानुनितम् च सोवनी मद्रम् ।। ५२ ।।

नाभिटेदयं प्रीया
 सलम्पिकामं सधैव नासाप्रम् ।
धूमध्यललादाम
 पुमा भादशान्तमिषम् ॥ ५३॥