पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३९
पञ्चदशः पटलः ।


 अवमिताकल्प यो
  वसुरवतात्कनकमालिकाशितः १॥ ३८ ॥

वत्सराश्चतुर्दश्यां दिनादायेन दौभितः ।
म द्वादशसादनं जपेत्सम्यापापितः ।। ३ ।।

अर्ययदभूतीन लाके शवलियादिभिः ।
समिक्षाराभभाषाभ्यां परिशोध्य यथाविधि ॥ ४ ॥

द्राक्षणागोजयित्वा न वयं भुक्त्वा समाहितः ।
परशाह भतिश्येने तुंटुकाषिते गले ॥ ११ ॥

मन्त्री समिहिसिलसिंहावतः ।
अष्टोतरतावा हुनेदेकैकश, कमान् ॥ १२ ॥

इशाहमेवं कृत्वा तु पुनरम्यादीनिथी ।
आयत्या इलार्य यि पाद्गुरुदक्षिणाम् ।। ४३ ॥

सुवर्णवासोधाम्यानि शोणां गां य रातर्णचाम् ।
पुनरष्टोनर मन्त्री सइ दिनशी जपेत् ।। ४४ ॥

 विधिनेति विघारमिपूजा-.
  भपिरष भवेन्महासमृद्धि