पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३५
पञ्चदशः पटलः ।


इष्टाय दीगसे कम्या कन्ग चिन्दंत्रितसिताम् ।
भीमा प्रियगामोति कान्ति पुनान्याः पशून ।
सोमार्यदाता लभते दीर्घमायुअ विन्दति ।। २२ ॥

 इति सामान्ससिद्धि
  प्रणिमाक्षित: संग्रहण मन्त्रविदाम् ।
 उपकृतयेऽमिततदम्य
  मेघाय प्रत्य पढ़ पत्य ॥२३॥

 अयामिमन्त्रान्सकलासिद्धि-
  फरान्प्रवक्ष्य जगवा हिनाय ।
 सादिकलमीनाप सामभेषा-
  म्साचौदिशेपासनपादिकांस || २४ ।।

 वियतो टुशमोऽर्षिमगचुक्तो
  भुनमगौं भावान्तपोटशाचः।
 हुतभुग्दयिता धृवादिलोऽयं
  मनुरुका मुसद्धिदः कृवानोः ॥२५॥