पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२६
प्रपञ्चसारे


आयादिवश्रिा
 धरणिसमन्दादिकत्तवः पूज्याः ॥ ४५ ॥

शुभ्रसितपीतशुक्ला
 रक्तामिनधूम्ररूपणकार कमशः।
चन्द्रायाः कत्वन्ता
 वामासन्यस्त वामकरलमिता: ॥ ४६॥

अपरकराभयमुद्रा-
 विकृतमुस्योऽहिः कराहिनालियुक् ।
दष्टापास्यों मन्दः
 मुवर्णमदशांशुकादिभूपश्च ।। ४७ ॥

संपूज्यैवं विधिना
 विधिवहाराचनादिमिद्रव्यैः ।
दद्यादर्य रय
 मन्या निजवानियतायलाभाय ॥४८॥

गोरोपनातिपयवराजिरक-
 सोसाय माहिरीरमपाकुमामान ।