पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१०
प्रपञ्चसारे


ध्यानलनपरिषाना
 सर्वाभरणाम्बिदा त्रिणेत्राच।
अहिकटिवभोरकृश्चित-
 कुन्टलबिलसकिरीटशशिशफला ।। २७ ॥

सर्पमयबलरनूपुर-
 काचीकेयूरदारसंपन्ना।
सुरदिविजाभयमयदा
 ध्येया कात्यायनी प्रयोगविधी ॥ २८ ॥

संयचिती उच-
 सुष्कं जप्त्या हुनेहनांशेन ।
ग्राहितिटाज्यविभिः
 सम्यक्संचिन्त्य भगवतीमनले ।। २९ ॥

पाठ पूर्वप्रोफ
 पून्यायः शतिभिस्तयाष्टामिः ।
अष्टामुपैश्च मामि-
 राशशः क्रमश एव दुर्गेषम् ॥ ३० ॥


1. मित्रा।