पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[!) पाशाचायुपनिर्नचनम्, त्रिगुपितपन्यम्, खादिपञ्चमाफियासम्, ममादितिमूर्ति- म्यासम् , ब्रमाण्यायष्टविन्यासम् , जयादि-, नमतिकवापनदम्पविकल्पान्, पञ्च- । गव्यमानम्, नयोजनमत्रान्, माययादि- ध्यानम्, अमिरकामम् , मन्प्रवीययोगम् , मन्नसिदिलचणम् , बादशौपघानि, तन्मा- नादीनि, अभिषेककाम्, सफरसम् , पाणित पन्त्रम्, तत्र साध्याशरपिन्यासमा तस्मिन्नचनीया देवताः, पूजकप फस चोपदिशति नवमपटनेन १२-१३ ... 14. माणितयन्त्रम् , पीडा शक्तीद्वात्रि- शवशक्ती:, अमिपेकयौग्यान, घटा- गलपन्धम् , शाकाहारम् , समस्य- पारसुगसम्, किपाटारम, विना नां गुरुणा द्रव्यविशेषम, भिकफलम्, मधुरलयम्, पूजापटम् , यन्त्रलेखाव्या. णि, सस्तोन चोपविशति दशमपटतेन ... ४-१५८ 3. एकावरीम्, श्रीविद्याप, सदनानि, तस्या- नम्, नव शक्ती, नासुदेवादिचतव्यूह - दान, दमकादिय जान्, मष्ट वकीः, अल-