पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
प्रपञ्चसारे


पणास्था पद्यनेन्ना कमलयुगवराभीतियुग्दो:सरोजा
 देहोत्थाभिः प्रभाभित्रिभुवनमस्त्रिलं भासुरा भासयन्ती ।
मुशादाराभिरामनितकुचकरशा रनमारकाची.
 अंबेयोHङ्गदाच्या भृतमणिमकुटा श्रेयसे श्रीभवेदः ।। २१ ।

 घ्यावं श्रियमपि पूर्वक्लासपीठे
  पनादौ प्रथममथायेचदहै।
 अष्टाभिर्दसमनुचिभिस्तदन्त
  लीफोरिति विधिनायरसमृद्धौ । २२।।

 दीभाती जपतु रमारमंशभफो
  लक्षाणां एकममु मगु नियन्या ।
 स श्रीमान् धनधान्यसंकुलः स-
  मेधावी भवति च यत्सरेण मन्त्री ॥ २२॥

 इति मन्त्रजपावधीमंधुर-
  व्ग्निपैयुतं जुट्टयात्वमः।
 परिसरममा अधिरास पुन-
  भत निजवान्छितमपंचया ॥२४॥