पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६२
प्रपञ्चसारे


अयनव च पूर्वसेवा
 परितुपा कमला प्रसीदति ।
.घनधान्यसमृद्धिसंकुला-
 मचिरादेय च मात्रणे थियम् ॥ १३ ॥

अम्भस्युरोजस्यसे हि नि-
 खिलक्षमेनं प्रजपेच मन्त्री ।
भियं विचिम्यागतां यथाव-
 दरिद्रताया मति प्रमुक्तः ॥१४॥

वमसायुपविश्य केटमारेः
 कमलावृक्षतले ऽथ वा पिलश्रम ।
जपवोऽपि भयेन काक्षितार्था-
 दधिक वत्सरतो पसुप्रपश्चाः ।। १५ ।।

गुहयादशोकदइने
 मपृतैरपि अण्णुः सकलजश्यसमम् ।
सदिरानले निमधुर-
 रपि चनई परागपुटवश्यमपि ।। १६ ।