पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
प्रपञ्चसारे


मुराष्ट्रांशुकाकल्पदेहा सरस्व.
 यपि स्वन्मौवेदिर वाणामधीशा ॥ ५९॥

सपश्चचसा चलखङ्गमीमा
 नदस्सिहवाहा पलत्तुङ्गमौलिः ।
द्रवरेत्यनागा स्तुवसिद्धसंघा
 त्वमेशि दुर्गा विमाविहीने ।। ६० ।।

पुरारातिदेहाधभागो भवानी
 गिरीन्द्रात्मजालंन येपा बिमासि ।
महायोगिवत्या महेशासुमाथा
 महेश्ययिका तत्त्वतस्वन्मयैव ।। ६१ ॥

लसत्कौस्तुभोद्रासिसे व्योमनीले
 वसन्ती च वक्षःस्थले केटमारेः ।
जगलमा सबलोकनाथी
 श्रियं वा महादेव्यई त्वाममि ॥६२ ।।

अमादीगुहारजाक्षपोबीन्द्रका
 महाभैरवस्यापि चिद्रं वहन्त्यः ।