पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४४
प्रपञ्चसारे


 हरियमवरुणयनाधिप
  दिशु दू चवाः क्रमेण स्युः ॥ ४॥

 ईशानिनिऋतिमरुता
  विश्वकैक दिलिख्य भूषश्च ।
 पीजान्तरालनिगत-
  शूलादिवोण पट्कयुगममेः ।। ५॥

 मण्डलयुगयुगलं स्या-
  दरपुरादान्तरितवर्तुलं विशवम् ।
 दाकिं प्रवेष्टयेथ
  प्रतिलोमन्याहतीभिरन्तःस्थाम् ॥ ६ ॥

 रविकाणेषु दुरन्तां
  मायां बिलिया प्रबिन्दुमीम् ।
 एफैकान्तरिवारवाद
  परस्परं पच्या संवघ्युः ॥ ७॥

गायत्री प्रतिलोमतः प्रथिलिखदन्नः कपोलं पहि-
 हैं व लिपी महिश्श रचयभूयस्तथा शिष्टमम् ।