पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०९
अष्टमः पटलः ।


आताम्राकोयुतामा कलिलथाशिकलारखिचातां त्रिणेशा
 देची पूर्णन्दुबका विकृतजपपटीपुस्तकामीत्यभीष्टाम् ।
पानाचुनस्तनाची बलिलसितशिलामसूपपराज-
 न्मुण्डसध्यापिताशीमनमबरदुफूलानुलेपो नमामि ॥८॥

दीक्षा प्राप्य विशिष्टलक्षणयुतः सत्संप्रदायाद्गुरो.
 लैंग्वा मन्त्रम जपेत्सोनपसारवालभाषधि ।
स्वास्थ्य नवैः पलाशकुसमैः सम्यक् समिनिटे
 मन्त्री भानुसहस्रक प्रति हुनेदश्चारिसूनरपि ॥ ९॥

प्राणायामैः पवित्रीकृतानुस्य मन्त्री निवाधारराज-
 योनिस्थां दिव्यल्प प्रमुदिवमनसाभ्यविलोपचार।।
मावदा योनिमुद्रामपि निजगदलिनान्वरस्थां प्रदीर्मा
 भूयो द्रव्यैः सुश्ररुणरुचिभिरित्यारभेवासपूलाम् ।।१।।

 वामादिशक्तिसहित परिपूज्य पीर.
  तत्र प्रकल्प पिषिचन्नवयोनिचक्रम् ।
 योनौ निधाय कलशं स्वथ मभ्यगाया-
  मावाह्य दां भगवती प्रयत्नमेण ॥११॥